________________
१२
रामचन्द्रसूरिविरचितं
अंगचंगिमा । अहो ! विलासविअट्टिमा । अरिरि । सुहवत्तणं । ( पुनः साश्वर्य ) दस्सदंसणेण मणुस्सजम्मो । ( पुनः सदुःखं ) इदिसोऽवि तादस्ससिणेहेण मए वावाए । अव्बो धी धी सुवणरयणविणासणं मे जीविदनिम्माणं ।
मित्राणन्दः - ( अपवार्य साभिलाषं मैत्रेयं प्रति ) अधिकुचतटं पौष्पं दाम श्रुती किसलार्चिते
बिसवलयित पाणी श्रोणीलता रसनाञ्चिता । तदपि च वपुर्लक्ष्मीरस्याः स्फुरत्यपदं गिराँ प्रकृतिसुभगे पात्रे वेपो यदेव तदेव वा ॥ १८ ॥ कुलपतिः कोऽत्र भोः ! । पाद्यं अर्धोऽर्घः ।
पाद्यम्, ( प्रविश्य तुन्दिल: सर्वमुपनयति । ) कुन्दलतिका - ( क ) अय्य ! एदस्त निअदइअस्स नहि नहि अदिधिणो विधेहि आदिई ।
( कौमुदी कृतकसात्त्विकभावान्नाटयन्ती आतिथ्यं प्रथयति । ) कुलपतिः - वत्से ! कोऽयमपूर्वोऽतिथिदर्शनेन प्रतिभयः प्रथितः स्वेदकम्पोपप्लवः । ततः स्वस्थीभूय सर्वमप्याचर । अयं खलु ते प्राणितस्यापि स्वामी । किं पुनरङ्ग ! अपरासां अरेरे सुभगत्वम् । दृश्यदर्शनेन मनुष्यजन्म । ईदृशोऽपि तादृक्स्नेहेन मया व्यापाद्येत । अव्वो धिग् विग् भुवनरलविनाशनं मे जीवितनिर्माणम् ।
(क) आर्ये ! एतस्य निजदयितस्य नहि नहि अतिथेर्विधेहि
आतिथेयीम् ।
----
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org