SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ १० रामचन्द्रसूरिविरचितं तिमिश्राः संपादयिष्यन्ति । सांपतं पुनरिदमेवातियेयमर्थ यामहे। कुलपतिः -( ससंभ्रमं ) किं तत् । मित्राणन्दः-अस्ति नः कियानपि द्रविणसारः तं तावदात्मसात्कुर्वतां कुलपतिपादाः यावद्वयं स्वनगरं प्रति प्रतिष्ठामहे। गजपादः-कोत्र भोः !। ( प्रविश्य ) खर्वशाखः-भगवन् एषोऽस्मि । ( गजपादः खर्वशाखस्य कर्णे एवमेव ।) (खर्वशाखो निष्क्रान्तः) कुलपतिः-महाभाग ! निर्विण्णा वयं भिनयानपात्राणां वणिजां निक्षेपसंरक्षणेन, तदियमास्तां कथा । संजातपाणिग्रहणोऽसि न वा ? येन तदुचितां कामप्यातियेयीमाचरामः। मैत्रेयः-भगवन् ! असंजातपाणिग्रहण एवायं सार्थवाइसनुः। कुलपतिः- (विमृश्य ) कात्र भोः! तापसीषु । (प्रविश्य तापसी प्रणमति ।) कुलपतिः-वत्से कुन्दलतिके! द्रुततरमाहय कौमुदीम् । (तापसी निष्कान्ता।) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy