SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ मामा १ अरः] कौमुदीमित्राणन्दम् । मैत्रेयः-यथेदं सर्वतः काञ्चनमयं तथा जाने देवताविनिर्मितम् , मध्ये च भगवतः पाशपाणेः प्रतिनिधिदृश्यते । (नेपथ्ये) (क) नवकतिमंडणाण वि मुत्ताणं सुत्तिसंपुडविआणं । गुणसंगममलहंतीण निफलो जम्मसंरंभो ॥९॥ मित्राणन्दः-अनुरूपं पतिमनासादयन्त्याः कस्या अपि लावण्यपुण्यवपुषः पक्षमलाक्ष्याः परिदेवितमिदम् । (नेपथ्ये) (ख) करसंबंध काऊण अंगपरिरंभणं अदितेहिं । न विडंबिजइ मित्तेहि किं ति एहिं सरोरुहिणी? ॥१०॥ मित्राणन्दः-इदमपरमस्या वराक्याः किमपि वैशसम् । यत्किल पाणिग्रहणेऽपि पत्यङ्गपरिरम्भालाभः । (मैत्रेयं प्रति) सणं निक्षिप दिक्षु चक्षुषी । जानीहि कुतस्त्योऽयं परिदेवितध्वनिः । मैत्रेयः--(विलोक्य) वयस्य ! पश्य निकषा सहकारखण्ट्रं दोलाधिरूढां प्ररूढमौढयौवनाञ्चितां वनिताम् । मित्राणन्दः-(सवितर्क) (क) नवकान्तिमण्डनानामपि मुक्तानां शुक्तिसंपुटविगानाम् । गुणसंगममलभमानानां निष्फलो जन्मसंरम्भः ॥ (स्व) करसंबन्धं कृत्वा अङ्गपरिरम्भणमददानैः । न विडम्ब्यते मित्रैः किमिति एभिः सरोरुहिणी ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy