SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ ॥ श्रीमद्विजयानन्दसूरीश्वरेभ्यो नमः ॥ प्रबन्धशतकर्तश्रीमद्रामचन्द्रसूरिविरचितं कौमुदीमित्राणन्दम् । Amr यः प्राप निर्वृति क्लेशाननुभूय भवार्णवे । तस्मै विकमित्राय त्रिधा नाभिभुवे नमः ॥१॥ (नान्द्यन्ते) सूत्रधारः-( साक्षेपं ) भो भोः सभासदः ! सावधानाः शृणुत विज्ञापनामेकाम् । व्यामोहप्रतिरोहपीतमनसः प्रज्ञाप्रसादाञ्चिता स्तस्माद्यद्यपजानते किमपि तैर्बाध्यामहे किं वयम् १ । सूर्याचन्द्रमसावपि धुतिमयौ निस्तेजसी लोचने जानीतः स्फुरिताजनैकवपुषौ तत्किन तौ भास्वरौ॥२॥ (आकाशे) किमादिशतं ? ये दुरात्मानो भवन्तमप्यवजानते न ते नाव्यवेदाम्भोधिपारस्वानः, ततः कृतं वैमनस्येन । प्रभूतकौतुकानुबन्धं [प्रबन्ध ] कमप्यभिनीय व्यपेतव्यामोहतमांसि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy