SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ९ अरः] कौमुदीमित्राणन्दम् । ( प्रतीहारो मकरन्दं केराकृष्य श्वपाकायोपनयति ।) (नेपथ्ये) अलमलं करेण कर्मणा। युवराजः-(सक्रोधं) अरे! कोऽयं कृतान्तवदनं स्पृहयातुरस्मदाझा प्रतिरुणद्धि । प्रतीहारः-देव ! व्याघ्रमुखीपतिर्वज्रवर्मा युष्मदाज्ञा प्रतिरुणदि। युवराजः-(सदर्प ) अस्मदाज्ञां प्रतिरोदं शक्तिरस्ति पदातिपांशोर्वज्रवर्मण ? । ( पुनः श्वपाकं प्रति ) आरोपय शूलमेतं दुरात्मानम् । (श्वपाको मकरन्दमुत्क्षिपति ।) (नेपथ्ये) अहो ! अब्रह्मण्यमब्रह्मण्यम् । अहह ! पापकारित्वं । युवराजः-(साक्षेपं ) अरे ! कोऽयमस्मान् भूवो भूयस्तिरस्करोति । (प्रविश्य वज्रवर्मणा सह ) मित्राणन्दः कुमार ! कोऽयं विचारव्यामोहः । युवराज:-( प्रत्यभिज्ञाय ) कयमयमस्मत्माणस्वामी मित्रानन्दः १ । ( पुनः स्वसिंहासने समुपवेश्य ) आर्य ! किं ववाऽयं मकरन्दः । मित्राणन्दः-अमाऽयं भ्राता मकरन्दः । युवराजः-अरे बर ! किमिदम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy