SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १०८ रामचन्द्रसूरिविरचितं बर्बर : - (क) भट्टा ! पाणाहिंतो पि पियदले एगे मे भाया । से लूशिय गिहादो नीशलिदे । युवराजः - ततः किं ? | बर्बर:- ( ख ) शे दाणिं वेलंधरे पविष्टे चिष्टदि । युवराजः - ( मकरन्दमुद्दिश्य ) एकस्तावदयं वैदेशिको वेलन्धरे प्रविष्टोऽस्ति । बर्बर : - (ग) हा भाय ! चिला दिष्टो सि । ( इत्यमिदधानो मकरन्दं परिरभ्य तारस्वरं प्रलपति । ) युवराज : - ( ससम्भ्रमं ) कथमयं मकरन्दो म्लेच्छजातिः ।। दुरात्मनाम्ना म्लेच्छेन नरदत्तस्य वेश्मनि भोजनशयनाभ्यां वर्णशङ्करः कृतः । मकरन्दः - (स्वगतं ) शूलवेदनापहारेण मयि पक्षपात्यपि कुमारस्तेनामुनोपलिङ्गान्तरेण प्रतिपक्षतां यास्यति । विरलविपदां कथञ्चिद्विपदो हर्तु समीहते लोकः । प्रतिपदनवविपदां पुनरुपैति मातापि निर्वेदम् ॥१०॥ तदतः परं कृतमुपायान्तरविमर्शनेन । यद्भाव्यं तद्भवतु । युवराजः -- ( प्रतीहारं प्रति ) उपनय दुरात्मानमेनं श्वपाकाय । (क) भर्चः ! प्राणेभ्योऽपि प्रियतरः एको मे आता । स रुषित्वा गृहान्निःसृतः । (ख) स इदानीं वेलघरे प्रविष्टः तिष्ठति । (ग) हा भ्रातः ! चिराद् दृष्टोऽसि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy