SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ९ अङ्कः ] कौमुदीमित्राणन्दम् । ---- युवराज : - (सकोi) अमात्य ! कैतवप्रयोगैर्देशान्तरिणां घनमपहृत्यास्माकमकीर्तिमुत्पादयतो नरदत्तस्य को दण्डः १ । चारायणः - ( सकम्पं ) यं देवः समादिशति । युवराजः - तर्हि श्वपाकमाकार्य सकुटुम्बमेनं नरदत्तमस्माकं पश्यतां शूलमारोपय । ( नरदत्तः कम्पते । ) चारायणः -- ( उच्चैः खरं ) भो अस्मत्परिजनाः ! सशूलं श्वपाकमाकारयत | १०७ ( प्रविश्य ) प्रतीहारः — देव ! सर्व देशाचारभाषा वेषकुशलो बर्बरकूलवासी वणिज्यकारको द्वारि वर्त्तते । ( प्रविश्य ) श्वपाकः – (क) अमच्च ! एसे चिष्टामि । चारायणः - अरे पिङ्गलक ! सकुटुम्बमेतं नरदत्तं शूलमारोपय । युवराज : - ( प्रतीहारं प्रति ) प्रवेशय वणिज्यकारकम् । ( प्रविश्य बर्बरो दुरस्थः प्रणमति । ) युवराजः - वणिज्यकारक ! केन प्रयोजनेन वेलन्धरमबतीर्णोऽसि १ । (क) अमात्य 1 एष तिष्ठामि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy