SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १०६ रामचन्द्रसूरिविरचितं मकरन्दः-देव ! निःसंदेहमभिहिते भवन्ति मदीयानि रत्नानि । युवराजा-अवश्यं भवन्ति । मकरन्दःदेव ! रत्नमिदं स्पर्शमात्रेण शूलमपनयति । यदि चायमों विसंवदति तदा शिरश्छेदेन दण्डः । (प्रविश्य संभ्रान्तः) कचुकी देवी कण्ठगतप्राणा शूलवेदनयाऽधुना। अतः परं विधेयं तु युवराजोऽवगच्छति ।। ९ ॥ युवराजा-कचुकिन् ! रत्नमिदमुपनय देव्याः, येन समूलं शूलं प्रणश्यति । ( कञ्चुकी रत्नमादाय निष्कान्तः । ) ( नरदत्तः सभयमपवार्य उपायनवाहिनः कर्ण एवमेव ।) ( उपायनभाजनवाही निष्क्रान्तः।) (प्रविश्य) चेटी-(क) भट्टा ! दिट्ठिया दिहिया । युवराज:-( सरमसं) केरलिके! त्वरिततरमानन्दस्य निदानं विज्ञपय । चेटी-(ख) रयणस्स पभावेण भट्टिणी ववगयशूलवेअणा संजादा। (क) भर्तः ! दिल्या दिष्टया । (ख) रलस्य प्रभावेन भट्टिवी व्यपगतशूलवेदना संबाता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy