SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ २१० रामचन्द्रसूरिविरचितं बर्बर : - ( सकम्पं ) ( क ) नरदत्तेण एदं कवढं कालाविदे हमे । वज्रवर्मा - ममायं मकरन्दो जामाता । युवराज : - ( सपश्चात्तापं ) अमर्षमात्सर्यविमोहकैत वैरसुन्दरन्तो नयशालिनामपि । शुभेषु वृत्तिं दधतोऽपि केषुचि त्पतन्त्यगाधे तमसि क्षितीश्वराः ॥ ११ ॥ ( पुनरमात्यं प्रति ) आरोपय सबर्बरं नरदत्तं शूलम् । इह समानय कृतस्नानं मकरन्दम् । भवत्वस्माकं दुर्नयस्य प्रायश्चित्तम् । वज्रवर्मा -- मित्राणन्द सम्पर्कपर्वणि न समुचितः प्राणिवधः । मित्राणन्दः कुमार ! सर्वस्याप्यपराधस्यास्मदागमनमेव दण्डः । युवराज : - ( सविनयं ) एतद्दिनं सुदिनमेष विशेषकथ द्वीपः क्षितेः पुरमिदं च पुरां पताकम् । यस्मिन् पवित्रमनसो यशसो निशान्तं युष्मादृशाः पथि भवन्ति दृर्शा शरण्याः ॥ १२ ॥ ततः कथयत केयमन भ्रा सुषादृष्टिः १ । ( क ) नरदत्तेन एतत्कपटं कारितोऽहम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy