SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ९८ रामचन्द्रसूरिविरचितं मकरन्दः-(विलोक्य ससम्मम) कवं पतितं पुरुषवः', तिरोहितः कापि कापालिकः ।।( पुरर्दिशोऽवलोक्य) कवं मायामयादिकः परिवारोऽपि न दृश्यते ।। भवतु तावत्, पातालभवनतः कौमुदीसुमित्रे समाहयामि । (परिक्रम्य सविषाद) कयं न किमपि पातालभवनं दृश्यते ।। ननममुना कापालिकेन वञ्चितोऽस्मि । ( नेपथ्ये ) मकरन्द ! तूर्णमेहि व्रजवि गृहीत्वा संमनमपि सार्थम् । व्यापाद्य तव पदातीन्नरदचा स्वां पुरीमेषः ॥१४॥ मकरन्दः-( आकर्ण्य) कयं सार्थेऽप्युपद्रवस्तदहं गत्वा सम्भावयामि । (इति निष्क्रान्ताः सर्वे ।) ॥ अष्टमोऽङ्कः समाप्तः ॥ ॥ अथ नवमोऽङ्कः॥ (ततः प्रविशति युवराजो लक्ष्मीपतिरमात्यचारायणश्च ।) युवराजः-( ससम्भ्रमं) कोत्र भोः ! कश्रुकिषु । (प्रविश्य) कचकी-एषोऽस्मि । युवराजः-समादिश अगदारमात्रेयम् । यथा देव्या १ क- नूनमधुना' । २ ख- समस्तमपि। -- Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy