SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसूरिचिरचितं कापालिक:-त्वया समाकष्टकराळकरवाळेन निकम्पमनसा होमशवस्य पुरतः स्थातव्यम् । होममण्डलेच नापरस्य मनस्य वा दैवतस्य वा कस्यापि प्रवेशः समुचित इति न त्वया प्रतिभयाकुलेन मनसि किमपि ध्यातव्यम् । मकरन्दः-एवं करिष्यामि । (प्रविश्य ) मायामयः-भगवन् ! सर्व प्रगुणमेव पूजोपकरणम् । सदागच्छत होमवेदिकाम् । (सर्वे परिकामन्ति ।) मायामयःएतानि होमविषये ज्वलितानलानि कुण्डानि सैष बनसैरिभपुच्छदीपः । एतद्पुश्च पुरुषस्य सलक्षणस्य निर्जीवमेष पुनरत्रवसोपहारः ॥ १२ ॥ कापालिक:-पुरुषस्य वपुः क वर्तते । (प्रविश्य बटुः पुरुषस्य वपुर्मण्डलमध्ये विमुच्य निष्क्रान्तः।) कापालिक:-(पुरुषवपुषः कुण्डानां च पूजां विधाय मकरन्दं प्रति) मत्रापविद्धं यद्येतद्वपुर्धाम्यति मण्डले । तथापि न त्वया स्वानात् कम्पनीयमितस्ततः ॥ १३ ॥ मकरन्दः-आवश्यकमेतत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy