________________
८ महः ]
कौमुदीमित्राणन्दम् |
९५
कापालिकः - अद्य पुनर्निशीथसमये मत्रेण तत्रेण च तं दुरात्मानमाकृष्य मोचयिष्यामि निःशेषमप्यपहृतं यौवतम् । ( पुनर्विमृश्य ) कोऽत्र भोः ! ।
( प्रविश्य )
तापसः - एषोऽस्मि ।
कापालिकः - मायामय ! आकारय कियतीरपि युबतीयं ताभिर्विदितमार्गाभिः सह पाताळवेश्मनि प्रविशति । ( तापसो निष्क्रान्तः । )
( ततः प्रविशन्ति पातालभवनादागमनं नाटयन्त्यः पञ्चषा योषितः । ) ( योषितः कापालिकं प्रणम्य कौमुदीसुमित्रयोः पादौ संस्पृशन्ति । ) कापालिक : - ( युवर्ति प्रति ) व्रज पातालभवनमेताभिः
सह ।
P
मकरन्दः - भगवन् ! एते अपि कौमुदीसुमित्रे यामद्वयं पातालगृहमधितिष्ठताम् ।
कापालिक : - (स्वगतं ) प्रियं नः । ( प्रकाश ) यद्भवते रोचते तदस्तु ।
( सर्वाः पातालभवनप्रवेशं नाटयन्ति । ) कापालिक:-( विमृश्य ) सार्थवाह ! इदानीं विद्याधराकर्षणहोमसमयः । ततस्त्वया क्रियमाणं साहायकं किमपि मृगयामहे ।
मकरन्दः – प्रकृत्यैवाहमकुतोभयस्ततः स्वैरमादिशत
१ ख- ' भुबमे ' इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org