SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ८ अरः] कौमुदीमित्राणन्दम् । स्मरभरपरिरोहत्पाण्डिमागूढरूट- द्युतिविजितसुगाहा मोदते गण्डभितिः ॥८॥ (प्रकाशं मकरन्दं प्रति) ला निध्याय निबद्धवासववपुःस्पद स्फुरद्यौवने चैते प्रीतिरती इव मियतमे देवस्य चेतोसवः । स्मृत्वा तस्य कठोरघोरमनसः कृत्यं च पापीयस श्वेतो नः प्रतिकम्पते विघटते संत्रस्यति भ्रश्यति ॥९॥ मकरन्दः -भगवन् ! सर्व विततमावेदय । (प्रविश्य सम्भ्रान्तः पुरुषो युवतिश्च ।) पुरुषः-( सदैन्यं ) भगवन् ! परित्रायस्व परित्रायस्व । युवतिः-(क) भयवं ! रक्खेहि मं अणजविज्जाहरेण भवहरिनंतिं । कापालिकामा भैष्ट मा भैष्टाम, अस्मदभ्यर्णमधिरसतोयुवयोर्विरभिरपि न प्रभविष्णुः । किमङ्ग पुनः खेचरसेटः । पुरुषः-(सकरुणं) भगवन् ! देहि मे प्राणभिक्षाम् । मकरन्दः-(समय) भगवन् ! कुतोऽयमनयोरियान - तिभयाडम्बरः । कापालिक:-अस्ति नामको योनिसिद्धः स च 'पक्षम(क) भगवन् ! रक्ष मामनार्यविद्याधरेणापहियमाणाम् । १ ख- स्पर्धा ' इति पाठः । २ ख- पापान्धसः ' इति । ३ ख-'प्रविकम्पते ' इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy