SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसूरिविरचितं बर:-( उपमृत्य) भगवन् ! एष सार्थवाहः प्रणमति । कापालिकः-( कौमुदी विलोक्य सहर्षमात्मगतं) यनिमित्तं पुरा भ्राम्यन् क्लेशावेशमशिश्रियम् । तदेव स्वयमायातमहो! वेधाः प्रियङ्करः ॥७॥ (पुनः सादरमिव प्रकाशं) कोऽत्र भोपाधं पायम्, अघोऽर्घः। ( पुनर्बटुं प्रति ) उपनयासनानि । (बटुस्तथाकरोति ।) कापालिका सार्थवाह ! साम्प्रतं कुतः । मकरन्दः-साम्पतं व्याघ्रमुखीतः। ( कापालि को बटोः कर्णे एव मेव । ) (बटुः निष्क्रान्तः ।) कापालिका-(पुनः सस्पृहं कौमुदीमवलोक्य) इयं का। मकरन्दः--इयं मे भ्रातृजाया । कापालिकः-पतिरस्याः सार्थमध्ये तिष्ठति । मकरन्दः-अस्याः पत्युरवस्थानं यूयमेव निरर्गलमानजुषो बास्यथ । कापालिका-इयमपरा का। मकरन्दः-इयं मे सधर्मचारिणी। कापालिक:-( कौमुदीमवलोक्य स्वगतं ) चलकमलविलासाभ्यासिनी नेत्रपत्रे दशनवसनभूमिर्षन्धुजीवं दुनोति । १ ख-' मधितिष्ठति ' इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy