SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसूरिविरचितं मकरन्दः-मध्यमपि विलोकयिष्यामः । (सर्वे परिकामन्ति ।) मकरन्दः -(सभयं) स्फुरद्वामं चक्षुः प्रतिमुहुरिदं सैष भुजगः स्फटाटोपी शुष्के विटपिनि विमुश्चन्विषलवान् । खरवायं भूम्नाभिमुखमतिरुष्टः कटु रटन् पुरस्तात्पश्चाद्वा विपदमतिगुवी दिशति नः ॥३॥ सुमित्रा-(क) अज्जउत्त! फळविसंवाईणं कित्तियाणं सउणाणं कधं देसि। मकरन्दः-प्रिये ! विसंवदतु वा मा वा शकुनं फलकर्मणि । तथापि प्रथमं चेतो वैमनस्यमुपाभुते ।। ४ ॥ आभ्यन्तरं च शकुनं चेत एव । तदेहि देवतायतनमेतदषिकष देवतां नमस्कुर्मः। उपनता अपि हि विपदः प्रतिरुध्यन्ते देवतादर्शनेन । (सर्वे देवतायतनमधिरोहन्ति ।) मकरन्दः कथमयं सकलदेवताधिचक्रवर्ती नाभिमनुरीत्याभ्यन्तरमकरोति । (सर्वे प्रणमन्ति।) (क) आर्यपुत्र ! फलविसंवादिनां कियतां शकुनानां कर्ण ददासि । १ क-'एतदारुष' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy