SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ७ मरः] कौमुदीमित्राणन्दम् । पल्लीपतिः-(सविस्मयं) अपत्यजीवितस्यार्थे प्राणानपि जहाति या। त्यजन्ति तामपि कुरा मातरं दारहेतवे ॥७॥ (पुनः सकरुणं यमदण्डं प्रति ) मुश्चैतं पराकम् । अन्यतः कृतोऽपि द्रविणमपहरिष्यामः । (प्रविश्य ) पुरुषः-(क) भट्टा! दिटिया एगो महंतो सत्यो संपत्तो। पल्लीपतिः-( सहर्षे ) अस्ति किमपि द्रविणम् । पुरुषः-(ख ) कणयसंपुडाइयं पहूदं दविणमत्यि । पल्लीपतिः-सार्थवाहोऽपि संगृहीतः । पुरुषः-(ग) न केवलं संगिहीदो तुम्हाणं पासे आणीदो अत्थि । ( ततः प्रविशति पदातिना विधृतबाहुः सार्थवाहः ।) पल्लीपतिः-(विलोक्य ) यथाऽयं दर्शनीयाकतिस्तथा जाने महापुरुषः कोऽपि । सुमित्रा--(अपवार्य कौमुदी प्रति) (घ)सहि सत्यवाई निरूविज मे महंतो हरिसपन्भारो वट्टदि ता चिंतेहिं किं (क) भर्तः ! दिष्टया एको महान् सार्थः संप्राप्तः । (ख) कनकसंपुटादिकं प्रभूतं द्रविणमस्ति । (ग) न केवलं संगृहीतो युष्माकं पार्धे आनीतोऽस्ति । (घ) सखि ! सार्थवाहं निरूप्य मे महान् हर्षप्राग्मारो वर्तते तचिन्तय किं कारणम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy