SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ८४ रामचन्द्रसूरिविरचितं कारणं । कौमुदी-(क) सहि ! ममावि एवं। पल्लीपतिः-सार्थवाह ! कुतः समागतोऽसि । सार्थवाहः-साम्पतं सुवर्गद्वीपात् । सुमित्रा-(निरूप्य स्वगतं ) (ख) अरि गरुअत्तं खंधाण अरिरि! वच्छत्यलस्स पिकतं। कट! धीरत्तं दिट्टीऍ कटरि ! वाहाण दीहतं ॥८॥ पल्लीपतिःत्वमेकः सार्थाधिपतिः । सार्थवाह:-अपरोऽप्यस्ति वेलन्धरपुरनिवासी नरदचनामा सार्थाधिपतिः। पल्लीपतिः-अरे ! कथं स न संगृहीतः १ । पदाति:-सोऽपि संगृहीतः । परं सार्थ एव तिष्ठति । पल्लीपतिः-अरे पुरुष! गत्वा हि कङ्कालकम् । यथा सार्थद्रविणमशेषमपि पल्लयां प्रवेशय ।। (पुरुषो निष्क्रान्तः।) सार्थवाहा--(दक्षिणाक्षिस्फुरणमभिनीय सहर्ष ) निमितमयमस्माकं तस्करोपद्रवः शुभोदर्कः । (पुनः सुमित्रां सामिलाबमवलोक्य ) अहो! बाबनेपथ्यैरकदर्थितो नेत्रपत्रिका कोपि चारिमा । यतः(क) सखि ! ममापि एवम् । (ख) अरे ! गुरुत्वं स्कन्धयोः अरे रे! वक्षस्थलस्य पृथुलखम्। कटरि ! धीरत्वं दृष्टयाः कटरि ! बाहोः दीर्घत्वम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy