SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ७ महः] कौमुदीमित्राणन्दम् । (नेपथ्ये) - (क) धलेष लेधलेध, मालेध ले ! मालेघ, वेटेष के! वेदेष । स्थविरः-हा! हताः स्मः । कयं तस्कराः समापतन्ति । ( वृद्धा अधःपरिधानाञ्चलेन बालकं पिदधाति) (कौमुदीसुमित्रे नेपथ्यानि पटावरणेन गोपयतः ।) (ततः प्रविशति पल्लीपतिर्यमदण्डपिङ्गलकसर्पकर्णादिकश्च परिवारः।) पल्लीपतिः -(सनिर्वेद) नक्तं दिनं न शयनं प्रकटा न चर्या स्वैरं न चामजलवस्त्रकलत्रभोगः । बहानुजादपि सुतादपि दारतोऽपि लोकस्तथापि कुरुते ननु चौर्यवृत्तिम् ॥ ३॥ यमदण्ड:-देव! ऐहिकामुष्मिकान क्लेशान्कुक्षिसाहित्यकाम्यया । स्वीकुर्वनस्ति दुर्मेधाः कोऽन्यस्तस्करतो जनः ॥ ४ ॥ (पल्लीपतिः भ्रूसंज्ञया यमदण्डं प्रेरयति । ) यमदण्डः -(कृपाणमुद्यम्य साक्षेप) अरे वृद्ध ! मुख करण्डकम् । स्थविरः-(सदैन्यं) गृहाण करण्डकम् । देहि मे प्राण (क) धरत रे! घरत, मारयत रे ! मारयत, वेष्टयत रे ! बेटयत । १ख-'कृपाणमुद्दिश्य' इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy