SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसरिविरचितं मिक्षाम् । येनाऽहं जीवमात्मनः कुटुम्बकं पश्यामि । ( यमदण्डः करण्डकं प्रतिगृहाति ।) (सर्वाः प्रतिभयेन वेपन्ते । ) (पिझलकः कौमुदीसुमित्रयोराभरणानि गृह्णाति ।) पल्लीपतिः-सर्वेषामपि वस्त्राणि रक्षणीयानि । यमदण्डः-वृद्धे ! परिधानाञ्चलेन पिहितं किमिदम् । वृद्धा-(क) न किंपि। (बालकः प्रतिभयेन मन्दं मन्दं रोदिति ।) पल्लीपतिः-कथमयं बालकस्बरः ? । ( यमदण्डं प्रति ) निरूपय बालको वा बालिका वा। सर्पकर्णः-देव ! बालकोऽयम् । पल्लीपतिः-वृद्धे ! कस्याऽयं तनयः । वृद्धा-( सदैन्यं ) (ख) एस मह पुत्तो । एदाओ दुवे वि मह पुत्तीओ। पल्लीपतिः--कथं पादचारया त्वयाऽयमियति बस्मेनि समानीतः । वृद्धा-(ग) कंधेण आणीदो। पल्लीपतिः-( यमदण्डं प्रति ) निसर्गसौहृदाज्ञातकायवाचनसलमाः। (क) न किमपि । (ख) एष मम पुत्रकः । एते द्वे अपि मम पुन्यौ । (ग) स्कन्धेन आनीतः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy