SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ६ महः ] कौमुदीमित्राणन्दम् । दैवादुपस्थिते मृत्यौ क्षीणसर्वप्रतिक्रिये । तथा कथश्विन्मर्तव्यं न मर्तव्यं यथा पुनः ॥ १६ ॥ अहं च सर्वदर्शनानां क्रियासु कुशलो विशेषताईतीषु । तत्कथय किं ते कुलम् १, किं ते कुलमागतं दैवतम् १, येन तदुचितां पारलौकिकीं क्रियां कारयामि । अपि च बन्धुभिर्विप्रयुक्तोऽहमिति चेतसि मा कृथाः । बन्धूनां संप्रयोगेऽपि त्वमेव सहसे व्यथाः ॥ १७ ॥ पुरुष : - ( मन्दस्वरं ) आर्य ! गाढबन्धनपीडया शुष्कतालमूलः स्तोकमपि वक्तुमहं न प्रभविष्णुः । ततः शिथिलय ये मनागू बन्धनानि । पायय शिशिरस्य वारिणशुलुकमेकम् । विजयवर्मा कोऽत्र भोः ! । ( प्रविश्य ) ७३ पुरुषः- एषोऽस्मि । बिजयवर्मा - अरे मदनक ! शिथिलय बन्धनानि । पायय शिशिरमम्भः । Jain Education International ( मदनकस्तथाकरोति । ) पुरुषः- आर्य ! कौतुकमङ्गलनगरजन्मा वैदेशिकोऽहम् । मैत्रेयः - (स्वगतं ) कौतुकमङ्गलनगरजन्मेत्यस्ति नः पक्षपातः । भवतु तावत् । ( प्रकाशं ) कौतुकमङ्गलनगरे कस्ते पिता १, किं ते मित्रम् १ | पुरुषः- ( निःश्वस्य ) आर्य । इतमिदानीमेवरिंगशिलोकीत्रपात्ररोहक हेतौ पशुसमुचिते मरणपर्वणि कुलाचारप For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy