SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसूरिविरचित करणे किमद्यापि विलम्बते रवाकराषिनाया। विजयवर्मा-( आकर्ण्य मैत्रेयं प्रति ) यमागत यमायतनम् । समीपीभूय कारयतोपहारकर्म । ( सर्वे यक्षायतनमुपसर्पन्ति ।) विजयवर्मा ( मैत्रेयं प्रति ) सोऽयमस्मार्फ कुलदेवता गोहितपाणिर्यक्षाधिनाथः । (पुनः सखेदं ) कथं पहलधूपमध्यामलितलोचनैरस्माभिर्यताधिराजस्यापि मुखाम्भोण न विलोक्यते । (प्रविश्य ) कपिजल:-देव ! सोऽयं नियविवजः कुताशेषपथ्यमण्डनः पुरो लोहितपाणेरुपहारपुरुषः । (ततः प्रविशति यथानिर्दिष्टः पुरुषः।) विजयवर्मा-(मैत्रेयं प्रति ) भगवन् ! कुरुतास्योपहारपुषस्य मोडणादिका क्रियाम् । प्रयच्छत पारगकिक कमप्युपदेचस् । ( मैत्रेवः प्रोणादिकं कृत्वा पपात्रं दर्शयति ।) विजयवर्मा-कोत्र भोः ! कृपाणधारेषु । (प्रविश्य पुरुषः पाणमर्पयति ।) विजयवर्मा-(रूपाणमाकृष्य) रेस्मर किमपि देवम्। मस्तमयति परमतस्ते जीवितकथा। मेप्रेयः-भो उपहारपण! १-२-- प्रेक्षणादिकां । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy