________________
20
[?]
फ्र
(३९-२) दसासुयक्खंधं कप्पसूर्य (बारसासूत्र )
सरि उसहदेव सामिस्स णमो । सिरि गोडी - जिराउला - सव्वोदयपासणाहाणं णमो । नमोऽत्थुणं समणस्स भगवओ महइ महावीर वद्धमाण सामिस्स । सिरि गोयम - सोहम्माइ सव्व गणहराणं णमो । सिरि सुगुरु देवाणं णमो ।
१४ पूर्वधर श्रीभद्रबाहुस्वामि विरचित श्रीकल्पसूत्र - (श्री बारसासूत्र ) 555 नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए सव्वसाहूणं ॥ एसो पंचनमुक्कारो सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, पढमं होइ मंगलं ||१|| तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंचहत्थुत्तरे हुत्था, तं जहा हत्थुत्तराहिं चुए, चइता गब्भं वक्कंते १ हत्थुत्तराहिं गब्भाओ गब्भं साहरिए २ हत्थुत्तराहिं जाए ३ हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारिअं पब्वइए ४ हत्थुत्तराहिं अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुन्ने केवल वरनाणदंसणे समुपन्ने ५ साइणा परिनिव्वुए भयवं ६ ||२|| तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसाढसुद्धे तस्स णं आसाढसुद्धस्स छट्ठीपक्खेणं महाविजय - पुप्फुत्तरपवरपुंडरीयाओ महाविमाणाओ वीसं सागरोवमट्ठियाओ आउक्खणं भवक्खणं ठिइक्खएणं अनंतरं चयं, चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे दाहिणड्डूभरहे इमीसे ओसप्पिणीए सुसमसुसमाए समाए विइक्कंताए १, सुसमाए समाए विइक्कंताए २ सुसमदूसमाए समाए विइक्कंताए ३; दूसमसुसमाए समाए बहुविइक्कंताए- सागरोवमकोडाकोडीए वायालीसवाससहस्सेहिं ऊणिआए पंचहत्तरिवासेहिं अद्धनवमेहिं य मासेहिं सेसेहिं इक्कवीसाए तित्थयरेहिं इक्खागकुलसमुप्पन्नेहिं कासवगुत्तेहिं, दोहि य हरिवंसकुलसमुप्पन्नेहिं गोयमसगुत्तेहिं, तेवीसाए तित्थयरेहिं विइक्कंतेहिं, समणे भगवं महावीरे चरमतित्थयरे पुव्वतित्थयरनिद्दिट्टे माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडाल सगुत्तस्स भारिआए देवानंदाए माहणी जालंधरसगुत्ताए पुव्वरत्ता वरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं आहारवक्कंतीए, भववक्कंतीए, सरीवक्कंतीए; कुच्छिसि भत्ता वक्कते ॥ ३॥ समणे भगवं महावीरे तिन्नाणोवगए आविहुत्था-चइस्सामित्ति जाणइ, चयमाणे न जाणइ, चुएमित्ति जाणइ ॥ जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए वक्कंते तं रयणिं च णं सा देवाणंदा माहणी सयणिज्जंसि सुत्तजागरा ओहीरमाणी २ इमेआरूवे उराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा, तंजहा-गय-वसह सीह - अमिसेअदाम-ससि - दिणयरं-झयं-कुंभं । पउमसरसागर-विमाणभवण-रयणुच्चयसिहिं च || १ || ४ || तए णं सा देवाणंदा माहणी इमे एयारुवे उराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चउद्दस महासुमि पासित्ताणं पडिबुद्धा समाणी हट्ठतुट्ठचित्तमाणंदिआ पीइमणा परमसोमणस्सिआ हरिसवसविसप्पमाणहियया धाराहयकलंबुगंपिव समुस्ससिअरोमकूवा सुमिणुग्गहं करेs, सुमिणुग्गहं करित्ता सयणिज्जाओ अब्भुट्ठेइ, अब्भुट्ठित्ता अतुरिअमचवलमसंभंताए अविलंबिआए रायहंससरिसीए गईए जेणेव उसभदत्ते माहणे तेणेव उवागच्छइ, उवागच्छित्ता उसभदत्तं माहणं जएणं विजएणं वद्धावेइ, वद्धावित्ता सुहासणवरगया आसत्था वीसत्था करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंक एवं वयासी ॥५॥ एवं खलु अहं देवाणुप्पिआ ! अज्ज सयणिज्जंसि सुत्तजागरा ओहीरमाणी २ इमेआरुवे उराले जाव सस्सिरीए चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा, तंजहा-गय- जाव- सिहिं च || ६ || एएसिं णं उरालाणं जाव चउदसण्हं महासुमिणाण के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ?, तए णं से उसभदत्ते माहणे देवाणंदाए माहणीए अंतिए एअमट्टं सुच्चा - निसम्म हट्ठतुट्ठ जाव हिअए धाराहयकलंबु पिव समुस्ससियरोमकूवे सुमिणुग्गहं करे, करिता अणुपविसर, अणुपविसित्ता अप्पणो साभाविएणं मइपुव्वएणं बुद्धिविन्नाणेणं तेसिं सुमिणाणं अत्थुग्गहं करेइ, करित्ता देवाणदं माहणि एवं वयासी ॥ ७॥ उराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, कल्लाणा सिवा धन्ना मंगल्ला सस्सिरिआ आरोग्ग-तुट्ठि दीहाउ - कल्लाण- मंगल्लकारगा णं तुमे देवाणुप्पिए! सुमिणा दिट्ठा,
સૌજન્ય :- માતૃશ્રી લીલબાઈ વેરશી વાઘા પરિવાર નાગલપુર (કચ્છ) ह. जीन्हुजेन जीडेश कुमार (रायएस) मेरा उना लुंला जीयरानी हीडरी खोभीमा घारशी घेतालाई (नपापास) (९२६)
A श्री आगमगुणमंजूषा १५४३ Xx &PersonatUserOnly
www.jainelibrary.org