________________
FOR95555555555555
(३९-२) दसासुयक्खधं कप्पसूयं (बारसासूत्र)
[२]
5555555555230)
C%听听听听听听听听听听听听听听听听听听听听听听听听明明明明明明明明明明明明明明明明明明明明明明明
तंजहा-अत्थलाभो देवाणुप्पिए!, भोगलाभो देवाणुप्पिए!, पुत्तलाभो देवाणुप्पिए!, सुक्खलाभो देवाणुप्पिए!, एवं खलु तुमं देवाणुप्पिए! नवण्हं मासाणं बहुपडिपुन्नाणं अद्धट्ठमाणं राइंदिआणं विइक्वंताणं सुकुमालपाणिपायं अहीणपडिपुन्नपंचिदियसरीरं लक्खणवंजणगुणोववे अं माणुम्माणपमाणपडिपुन्नसुजायसव्वंगसुंदरंगं ससिसोमाकारं कंतं पिअदंसणं सुरुवं देवकुमारोवमं दारयं पयाहिसि ॥८॥ सेविअ णं दारए उम्मुक्कबालभावे विन्नायपरिणयमित्ते जुव्वणगमणुपत्ते रिउव्वेअ - जउव्वेअ - सामव्वेअ - अथव्वणवेअ - इतिहासपंचमाणं निग्धंटुछट्ठाणं संगोवंगाणं सरहस्साणं चउण्डं वेआणं सारए, पारए, धारए, सडंगवी, सद्वितंतविसारए, संक्खाणे सिक्खाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोइसामयणे अन्नेसुअ बहुसु बंभण्णएसु परिव्वायएसु नएसु सुपरिनिट्ठिए आविभविस्सइ ॥९॥ तं उराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, जाव आरुग्ग-तुट्ठिदीहाउय-मंगल्लकल्लाण-कारगा णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठत्ति कट्ट भुज्जो भुज्जो अणुवूइह ॥१०|| तए णं सा देवाणंदा माहणी उसभदत्तस्स अंतिए एअमढे सुच्चा-निसम्म हट्ठतुट्ठ जाव हियया जाव करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिंकट्ट उसभदत्तं माहणं एवं वयासी ॥११।। एवमेयं देवाणुप्पिआ ! तहमेयं देवाणुप्पिआ ! अवितहमेयं देवाणुप्पिआ ! असंदिद्धमेयं देवाणुप्पिआ ! इच्छियमेअं देवाणुप्पिआ ! पडिच्छिअमेअंदेवाणुप्पिआ! इच्छियपडिच्छियमेअंदेवाणुप्पिआ ! सच्चेणं एसमढे से जहेयं तुब्भे वयहत्ति कट्टते सुमिणे सम्म पडिच्छइ, पडिच्छित्ता उसभदत्तेणं माहणेणं सद्धिं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणी विहरइ ॥१२॥ तेणं कालेणं तेणं समएणं सक्के देविदे देवराया वज्जपाणी पुरंदरे सयक्कऊ सहस्सक्खे मघवं पागसासणे दाहिणड्ड-लोगाहिवई एरावणवाहणे सुरिदे बत्तीसविमाणसयसहस्साहिवई अरयंबरवत्यधरे आलइअमालमउडे नवहेमचारुचित्तचंचलकुंडलविलहिज्जमाणगल्ले महिड्डिए महजुइए महाबले महायसे महाणुभावे महा-सुक्खे भासुरबुंदी पलंबवण-मालधरे सोहम्मे कप्पे सोहम्मवडिसए विमाणे सुहम्माए सभाए सक्कंसिसीहासणंसि, सेणं तत्थ बत्तीसाए विमाणवाससयसाहस्सीणं, चउरासीए सामाणिअ-साहस्सीणं, तायत्तीसाए तायत्तीसगाणं, चउण्हं लोगपालाणं, अट्ठण्हं, अग्गमहिसीणं सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणीआणं, सत्तण्हं अणीआहिवईणं, चउण्णं चउरासीए आयरक्खदेवसाहस्सीणं, अन्नेसिंच बहूणं सोहम्मकप्पवासीणं वेमाणिआणं देवाणं देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणा-ईसर-सेणावच्चं कारेमाणे पालेमाणे महया-हय-नट्टगीय-वाइअ-तंती-तलताल-तुडिय-घणमुइंग-पडुपडह-वाइय-रवेणं दिव्वाइं भोगभोगाइं भुंजमाणे विहरइ ॥१३॥ इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे २ विहरइ, तत्थणं समणं भगवं महावीरं जंबुद्दीवे दीवे भारहे वासे दाहिणड्ड-भरहे माहणकुंडगामे नयरे उसभदत्तस्समाहणस्स कोडालसगुत्तस्स
भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए वक्वंतं पासइ, पासित्ता हट्ठ-तुट्ठ-चित्तमाणंदिए णदिए परमानंदिएपीअमणे परमसोमणस्सिए ॐ हरिसवस-विसप्पमाणहियए धाराहयनीवसुरभिकुसुम-चंचुमालइय-ऊससियरोम-कूवे विकसिय-वरकमल-नयणवयणे पयलियवरकडग-तुडिय-केऊर-मउड
कुंडल-हारविरायंतवच्छे पालंब पलंबमाण-घोलंत भूसणधरेससंभमं तुरिअंचवलं सुरिद सीहासणाओ अब्भुढेइ, अब्भुद्वित्तापायपीढाओपच्चोरुहइ, पच्चोरुहित्ता वेरुलियवरिट्ठ-रिटुंजण-निउणोवि (वचि) अमिसिमि-सिंतमणिरयण मंडिआओ पाउयाओ ओमुअइ, ओमुइत्ता एगसाडिअं उत्तरासंगं करेइ, करित्ता अंजलिमउलि-अग्गहत्थे तित्थयाभिमुहे सत्तट्ठ पयाइं अणुगच्छइ, सत्तट्ठ पयाइं अणुगच्छित्ता वामं जाणुं अंचेइ अंचित्ता दाहिणं जाणुं धरणिअलंसि साहट्ट तिक्खुत्तो मुद्धाणं धरणियलंसि निवेसेइ निवेसित्ता ईसिंपच्चुन्नमइ, पच्चुण्णमित्ताकडग-तुडिअथंभिआओ भुआओ साहरेइ, साहरित्ता करयलपरिग्गहिअंदसनहं सिरसावत्तं मत्थए अंजलि कट्ट एवं वयासी ॥१४|| नमुत्थु णं अरिहंताणं भगवंताणं, आइगराणं तित्थ्यराणं सयंसंबुद्धाणं, पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं
पुरिसवरगंधहत्थीणं, लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोअगराणं, अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं, है धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं, धम्मवरचाउरंतचक्कवट्टीणं, दीवो ताणं, सरणं गई पइट्ठा अप्पडिय-वरनाणदंसणधराणं विअट्टछउमाणं,
जिणाणं जावयाणं, तिन्नाणं तारयाणं, बुद्धाणं बोहयाणं, मुत्ताणं मोअगाणं; सव्वण्णूणं, सव्वदरिसीणं, सिव-मयल-मरुअ-मणंत-मक्खय-मव्वाबाहROYo5555555555555श्री आगमगुणमंजूषा - १५४
555555
GO乐乐乐听听听听听听听听听听听听听听听听听听听听乐明明明明明明明明明明听听听听听听听听听听听听听听听2C