SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ --.-.-.-.-.:1.127211127721754 (11) श्री विवागसूय बीओ सुयक्खधोर.३.४-५.६-७-८-९-१० अज्झयणं [24] 55555555555555xom सेणं ततो अणंतरं उव्वट्टित्ता महाविदेहे जाव अड्ढाइं जहा दढपतिण्णे सिज्झिहिति०, तं एवं खलु जंबू ! समणेणं जाव संपत्तेणं सुहविवागाणं पढमस्स अज्झयणस्स अयमढे पं०।३१ / इति सुबाहुकुमाराध्ययनं 1 // बितियस्स उक्खेवओ,★★★ एवं खलु जंबू ! तेणं कालेणं० उसभपुरे णगरे थूभकरंडे उज्जाणे धण्णो जक्खो धणावहो राया सरस्सती देवी सुमिणदंसणं कहणं जम्मणं बालत्तणं कलाओ य जोव्वणं पाणिग्गहणं दाओ पासाद० भोगा य जहा सुबाहुस्स नवरं भद्दनंदी कुमारे सिरिदेवीपामोक्खाणं पंच सया० सामिस्स समोसरणं सावगधम्मं० पुव्वभवपुच्छा महाविदेहे वासे पुंडरीगिणी णगरी विजए कुमारे जुगबाहू तित्थंगरे पडिलाभितेमणुस्साउए बद्धे इह उप्पण्णे, सेसं जहा सुबाहुस्स जाव महाविदेहे सिज्झिहिति बुज्झिहिति मुच्चिहिति परिणिव्वाहिति सव्वदुक्खाणमंतं करेहिति // भद्रनन्द्यध्ययनं 2 // तच्चस्स उक्खेवओ. वीरपुरं णगरं मणोरमे उज्जाणे वीरकण्हमिते राया सिरी देवी सुजाए कुमारे बलसिरिपामोक्खाणं पंच सया सामी समोसरणं पुव्वभवपुच्छा उसुयारेणगरे उसभदत्ते गाहावती पुप्फदंते अणगारे पडि० इह उप्पण्णे जाव महाविदेहे सिज्झिहिति० || सुजाताध्ययनं 3 // चउत्थस्स उकखेवओ, विजयपुरं नगरं नंदणवणं उज्जाणं असोगो जक्खो वासवदत्ते राया कण्हा देवी सुवासेवे कुमारे भद्दापामोक्खाणं पंच सया जाव पुव्वभवे कोसंबी णगरी धणपाले राया वेसमणभद्दे अणगारे पडिलाभिते इहं उप्पण्णे जाव सिद्धे || सुवासवाध्ययनं 4 ||पंचमस्स उक्खेवओ, सोगंधिया णगरी णीलासोगे उज्जाणे सुकालो जक्खो अपडिहओ राया सुकण्हा देवी महचंदे कुमारे तस्स अरहदत्ता भारिया जिणदासो पुत्तो तित्थयरागमणं जिणदासपुव्वभवो मज्झमिया णगरी मेहरहो राया सुधम्मे अणगारे पडिलाभिते जाव सिद्धे || जिनदासाध्ययनं 5 ॥★★★छट्ठस्स उक्खेवओ, कणगपुरं णगरं सेतासोयं उज्जाणं वीरभद्दोजक्खो पियचंदो राया सुभद्दा देवी वेसमणे कुमारे जुव(प्र० ग)राया सिरीदेवीपामोक्खाणं ॐ पंच सया तित्थगरागमणं धणवती जुव(प्र० ग)रायपुत्ते जाव पुव्वभवे मणिवया णगरी मित्तो राया संभूयविजए अणगारे पडिलाभिते जाव सिद्धे // धनपत्यध्ययनं ६॥★★★सत्तमस्स उक्खेवओ, महापुरं णगरं रत्तासोगं उज्जाणं रत्तपाओ जक्खो बले राया सुभद्दा देवी महब्बले कुमारे रत्तवतीपामोक्खाणं पंच सया तित्थगरागमणं जाव पुव्वभवो मणिपुरं णगरं णगदत्ते गाहावती इंदद(प्र० पु)त्ते अणगारे पडिलाभिते जाव सिद्धे | महाबलाध्ययनं 7 // अट्ठमस्स उक्खेवओ, सुघोसंणगरं देवरमणं उज्जाणं वीरसेणो जक्खो अज्जुणो राया तत्तवती देवी भद्दनंदी कुमारे सिरिदेवीपामोक्खाणं पंच सया जाव 卐 पुव्वभवे महाघोसे णगरे धम्मघोसे गाहावती धम्मसीहे अणगारे पडिलाभिते जाव सिद्धे // भद्रनन्द्यध्ययनं ८॥★★★णवमस्स उक्खेवओ,चंपा णगरी पुण्णभद्दे उज्जाणे पुण्णभद्दो जक्खो दत्ते राया रत्तवती देवी महचंदे कुमारे जुव० सिरिकंतापामोक्खाणं पंच सया जाव पुव्वभवो तिगिच्छी नगरी जितसत्तू कराया धम्मविरिए अणगारे पडिलाभिए जाव सिद्धे || महाचन्द्राध्ययनं 9 // जति णं० दसमस्स उक्खेवओ. एवं खलु जंबू ! तेणं कालेणं० साएयंणगरे होत्था उत्तरकुरू उज्जाणे पासमिओजक्खो मित्तणंदी राया सिरिकंता देवी वरदत्ते कुमारे वरसेणापामोक्खाणं पंच देवीसया तित्थगरागमणं सावगधम्मं० पुव्वभवपुच्छा सयदुवारे णगरे विमलवाहणे राया धम्मरुई अणगारे एज्जमाणं पासति त्ता पडिलाभिते मरुस्साउए निबद्धे इहं उप्पण्णे, सेसं जहा सुबाहुस्स कुमारस्स चिंता जाव पव्वज्जा, कप्पंतरिओ जाव सव्वट्ठसिद्धे ततो महाविदेहे जहा दढपतिण्णे जाव सिज्झिहिति० / एवं खलु जंबू ! समजेणं भगवया महावीरेणं जाव संपत्तेणं जाव सुहविवागाणं दसमस्स अज्झयणस्स अयमढे पण्णत्ते। सेवं भंते!***२॥३२॥ वरदत्ताध्ययनं 10 // द्वितीय: श्रुतस्कधः॥★★★ विवागसुयस्स दो सुयक्खंधा सुहविवागो य सुहववागो य, तत्थ दुहविवागे दस अज्झयणा एक्कसरगा दससु चेव दिवसेसु उद्दिसिज्जंति, एवं सुहविवागे, ससे जहा आयारस्स / / 33 / / इइ विवागसुयमेक्करसमं अंगं समत्तं / / SO$$$$$$$$织乐乐乐乐乐乐明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明$GO GO乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐 ISO乐乐听听听听听听听听听听听听听听听听听听听听听听听听近30-\ulchlolchl-局长听听听听听听听听听听听听听听听听听听听听听听听听
SR No.003261
Book TitleAgam 11 Ang 11 Vipak Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages36
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, F000, F001, & agam_vipakshrut
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy