SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ NORO (११) श्री विवागसूर्य बीओ सुयक्खंधो १ अ. [२२] I वेसमणदत्ते तहेव अंजूं पासति णवरं अप्पणो अट्ठाए वरेति जहा तेतली जाव अंजूए दारियाए सद्धिं उप्पिं जाव विहरति, तते णं तीसे अंजू देवीए अण्णया कयाई जोणीसूले पाउब्भूते यावि होत्था, तते णं से विजए राया कोटुंबियपुरिसे सद्दावेति त्ता एवं व०- गच्छह णं तुब्भे देवाणुप्पिया ! वद्धमाणपुरे णगरे सिंघा० जाव एवं वयह- एवं खलु देवाणु० ! विजय० अंजूए देवीए जोणिसूले पाउब्भूते जो णं इच्छति वेज्जो वा जाव उग्घोसेति तते णं ते बहवे वेज्जा य० इमं एयारूवं० सोच्चा निसम्म जेणेव विज राया तेणेव उवा० अंजू देवीए बहूहिं उप्पत्तियाहिं० बुद्धीहिं परिणामेमाणा इच्छंति अंजूए देवीए जोणिसूलं उवसामित्तए नो संचाएंति उवसामित्तए० तणं ते बहवे वेज्जा य० जाहे नो संचाएंति अंजूए देवीए जोणिसूलं उवसामित्त० ताहे संता तंता परितंता जामेव दिसं पाउब्भूता तामेव दिसं पडिगता, तते णं सा अंजू देवता या अभिभूया समाणी सुक्का भुक्खा निम्मंसा कट्टाई कलुणाई वीसराइं विलपति, एवं खलु गोतमा ! अंजू देवी पुरा० जाव विहरति, अंजू णं भंते! देवी इओ कालमासे कालं किच्चा कहिं गच्छिहिति कहिं उववज्जिहिति ?, गोतमा ! अंजू णं देवी नउई वासाइं परमाउं पालयित्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए रइयत्ताए उववज्जिहिइ एवं संसारो, जहा पढमे तहा णेयव्वं जाव वणस्सती० सा णं ततो अणंतरं उव्वट्टित्ता सव्वओभद्दे णगरे मयूरत्ताए पच्चायाहिति, से णं तत्थ साउणिएहिं वधिते समाणे तत्थेव सव्वओभद्दे णगरे सेट्ठिकुलंसि पुत्तत्ताए पच्चायाहिति, सेणं तत्थ उम्मुक्क० तहारूवाणं थेराणं अंतिए केवलं बोहिं वुज्झिहिति पव्वज्जा सोहम्मे, ततो देवलोगाओ आउक्खएणं० कहिं गच्छिहिति कहिं उववज्जिहिति ?, गोतमा ! महाविदेहे जहा पढमे जाव सिज्झिहिति जाव अंतं काहिति । एवं खलु जंबू ! समणेणं जाव संपत्तेणं दुहविवागाणं दसमस्स अज्झयणस्स अयमट्ठे पं०, सेवं भंते ! २३० । इति अंजूसुताध्ययनं १० ॥ इति प्रथमः श्रुतस्कंध १ 5 तेणं कालेणं० रायगिहे नगरे गुणसिलए चेइए सुधम्मे समोसढे जंबू जाव पज्जुत्तेणं सुहविवागाणं दस अज्झयणा पं० तं०- ‘सुबाहू भद्दनंदी य, सुजाए सुवासवे । तहेव जिणदासे य, धणपती य महब्बले ||३|| भद्दनंदी महचंदे वरदत्ते । जति णं भंते! समणेणं जाव संपत्तेणं सुहविवागाणं दस अज्झयणा पं० पढमस्स णं भंते! अज्झयणस्स सुहविवागाणं जाव संपत्तेणं के अट्ठे पं० १, तते णं से सुहम्मे० जंबूं अणगारं एवं व० एवं खलु जंबू ! तेणं काणं० हत्थिसीसे णामं णगरे होत्था रिद्ध०, तस्स णं हत्थिसीसस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभागे एत्थ णं पुप्फकरंडए णामं उज्जाणे होत्या सव्वोउय०, तत्थ णं कयवणमालपियस्स जक्खस्स जक्खयतणे होत्था दिव्वे०, तत्थ णं हत्थिसीसे नगरे अदीणसत्तू नामं राया होत्था महया०, तस्स णं अदीणसत्तुस्स रण्णो धारिणीपामोक्खं देवीसहस्सं ओरोहे यावि होत्था, तते णं सा धारिणी देवी अण्णया कयाई तंसि तारिसगंसि वासभवणंसि सीहं सुमिणे० जहा मेहजम्मणं तहा भाणियव्वं सुबाहुकुमारे जाव अलंभोगसमत्थं यावि जाणेति अम्मापियरो पंच पासायवडंसगसयाइं कारेति अब्भुग्गय० भवणं एवं जहा महब्बलस्स रण्णो णवरं पुप्फचूलापामोक्खाणं पंचण्हं रायवरकण्णगसयाणं एगदिवसेणं पाणिं गेण्हावेति तहेव पंचसइओ दाओ जाव उप्पिं पासायवरगते फुट्ट० जाव विहरति, तेणं कालेणं० समणे भगवं समोसरणं० परिसा निग्गया अदीणसत्तू निम्गते जहा कूणिए सुबाहूवि जहा जमाली तहा रहेणं णिग्गते जाव धम्मो कहिओ राया परिसा य पडिगता, तते णं से सुबाहू कुमारे समणस्स भगवओ० धम्मं सोच्चा निसम्म हट्ठ० उट्ठाए० जाव एवं वयासी सद्दहामि णं भंते! निग्गंथं पावयणं० जहा णं देवाप्पा अंति बहवे राईसरजाव नो खलु अहं०, अहं णं देवा० अंतिए पंचाणुव्वतियं सत्तसिक्खावतियं (दुवालसविहं) गिहिधम्मं पडिवज्जामि, अहासुहं०, मा पडिबंधं०, तते णं से सुबाहू समणस्स० अंतिए पंचाणुव्वतियं सत्तसिक्खावतियं गिहिधम्मं पडिवज्जति, तमेव रहं दुरूहति जामेव० दिसं पा० तामेव० पडिगते, तेणं कालेणं० जेट्ठे अंतेवासी इंदभूती जाव एवं व०- अहो णं भंते ! सुबाहुकुमारे इट्ठे इट्ठरूवे कंते० पिए० मणुण्णे० मणामे० सोमे सुभगे पियदंसणे सुरूवे बहुजणस्सविय णं भंते ! सुबाहू कुमारे इट्ठे० सोमे० साहुजणस्सविय णं भंते! सुबाहू कुमारे इट्ठे इट्ठरूवे जाव सुरूवे, सुबाहुणा भंते ! कुमारेणं इमा एयारूवा उराला माणुसरिद्धी कणा लद्धा किण्णा पत्ता किण्णा अभिसमण्णागया के वा एस आसी पुव्वभवे ?, एवं खलु गोतमा । तेणं कालेणं० इहेव जंबुद्दीवे दीवे भारहे वासे हत्थिणाउरे णामं णगरे होत्था रिद्र०, तत्थ णं हत्थिणाउरे णगरे सुमुहे णामं गाहावती अड्ढे० तेणं कालेणं० धम्मघोसा णामं थेरा जातिसंपण्णा जाव पंच हिं NH THE HIS IS IN THIS CHAN US S S S S S S BOOK श्री आगमगुणमंजूषा ७७८
SR No.003261
Book TitleAgam 11 Ang 11 Vipak Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages36
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, F000, F001, & agam_vipakshrut
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy