SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ (११) श्री विवागसूयं पढमो सुयक्खंघो १० अंजू (२१) फफफफफफफ या काई कालधम्मुणा संजुत्ते नीहरणं जाव राया जाए पूसणंदी, तते णं से पूसणंदी राया सिरीए देवीए मायाभत्ते यावि होत्था कल्लाकल्लि जेणेव सिरी देवी तेणेव उवा० त्ता सिरीए देवीए पायवडणं करेति सतपागसहस्सपागेहिं तेल्लेहिं अब्भिंगावेति अट्ठिसुहाए मंस० तया० चम्म० रोमसुहाए चउव्विहाए संवाहणाए संवाहावेति सुरहिणा गन्धवट्टएणं उव्वट्टावेति त्ता तीहिं उदएहिं मज्जावेति, तं०- उसिणोदएणं सीओदएणं गन्धोदएणं, विउलं असणं० भोयावेति सिरीए देवीए ण्हायाए जाव पायच्छित्ताए जाव जिमियभुत्तुत्तरागयाए ततो पच्छा ण्हाति वा भुंजति वा उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरति, तते णं तीसे देवदत्ताए देवीए अण्णया कयाई पुव्वरत्तावरत्त० कुटुंबजागरि० इमे एयारूवे अज्झत्थिते० एवं खलु पूसणंदी राया सिरीए देवीए माइभत्ते जाव विहरति तं एएणं वक्खेवेणं नो संचाए म अहं पूसदिणा रण्णा सद्धिं उरा० भुंजमाणी विहरित्तए तं सेयं खलु ममं सिरिं देविं अग्गिप्पओगेण वा सत्य० विसप्पओएण वा मंतपयोगेण वा वियाओ वववेत्ता पूसणंदिणा रण्णा सद्धिं उरा० भुंजमाणीए विहरित्तए एवं संपेहति त्ता सिरीए देवीए अंतराणि य० पडिजागरमाणी २ विहरति, तते णं सा सिरी देवी अण्णया कयावि मज्जती (प्र०वी) ता विरहियसयणिज्जंसि सुहप्पसुत्ता जाया यावि होत्था इमं च णं देवदत्ता देवी जेणेव सिरी देवी तेणेव उवागच्छति त्ता सिरिं देवीं मज्जावीतं विरहियसयणिज्जंसि सुहप्पसुत्तं पासति त्ता दिसालोयं करेति त्ता जेणेव भत्तधरे तेणेव उवा० त्ता लोहदंडं परामुसति त्ता लोहदंडं तावेति त्ता तत्तं समजोतिभूतं फुल्लकिंसुयसमाणं संडासएणं गहाय जेणेव सिरी देवी तेणेव उवा० त्ता सिरीए देवीए अवाणंसि पक्खिवेति, तते णं सा सिरी देवी महता सद्देणं आरसित्ता कालधम्मुणा संजुत्ता, तते णं तीसे सिरीए देवीए दासचेडीओ आरसियसद्दं सोच्चा निसम्म जेणेव सिरी देवी तेणेव उवा० त्ता देवदत्तं देविं ततो अवक्कममाणि पासंति जेणेव सिरी देवी तेणेव उवा० त्ता सिरिं देविं निप्पाणं निच्चेट्टं जीवविप्पजढं पासंति हा हा अहो अकज्जमितिकट्टु रोयमाणीओ० जेणेव पूसणंदी राया तेव उवा० त्ता पूसणंदिरायं एवं व०- एवं खलु सामी ! सिरी देवी देवदत्ताए देवीए अकाले चेव जीवियाओ ववरोविया, तते गं से पूसणंदी राया तासिं दासचेडीणं अंतीए एयम सोच्चा निसम्म महया मातिसोएणं अप्फुण्णे समाणे परसुनियत्तेविव चंपगवरपायवे धसति धरणीयलंसि सव्वंगेहिं सण्णिवडिते, तते णं से पूसणंदी राया मुहुत्तंतरेणं आसत्थे समाणे बहूहिं राईसरजावसत्यवाहेहिं मित्त० जाव परियणेण य सद्धिं रोयमाणे सिरीए देवीए महता इड्ढीसक्कारसमुदएणं नीहरणं करेति त् आसुरुते देवदत्तं देवि पुरिसेहिं गेण्हावेति त्ता एतेणं विहाणेणं वज्झं आणावेति, तं एवं खलु गोतमा ! देवदत्ता देवी पुरा जाव विहरति, देवदत्ता णं भंते! देवी इतो कालमासे कालं किच्चा कहिं गच्छिहिति कहिं उववज्जिहिति ?, गोतमा ! असीतिं वासाइं परमाउं पालयित्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उववज्जिहिइ संसारो वणस्सति० ततो अनंतरं उववट्टित्ता गंगपुरे णगरे हंसत्ताए पच्चायाहिति से णं तत्थ साउणिएहिं वहिते समाणे तत्थेव गंगपुरे सेट्ठि० बोही सोहम्मे महाविदेहे० सिज्झिहिति०, णिक्खेवो ★ ★ ★ |२९|| इति देवदत्ताध्ययनं ९ ॥ ★★★ जति णं भंते! समणेणं भगवता० दसमस्स उक्खेवो । एवं खलु जम्बू ! तेणं कालेणं वद्धमाणपुरे णामं णगरे होत्था विजयवाड्ढमाणे उज्जाणे माणिभद्दे जक्खे विजयमित्ते राया तत्थ णं धणदेवे नामं सत्थवाहे होत्था अड्ढे पियंगू भारिया अंजू दारिया जाव सरीरा समोसरणं परिसा जाव पडिगया, तेणं कालेणं० जेट्ठे जाव अडमाणे विजयमित्तस्स रण्णो गिहस्स असोगवणियाए अदूरसामंतेणं वीइवयमाणे पासति एगं इत्थियं सुक्खं भुक्खं निम्मंसं किडिकिडिभूयं अट्ठिचम्मावणद्धं णीलसाडगणियत्थं कट्ठाई कलुणाई वीसराइं कूवमाणि पासित्ता चिंता तहेव जाव एवं व०- साणं भंते । इत्थिया पुव्वभवे का ? वागरणं एवं खलु गोतमा ! तेणं कालेणं० इहेव जंबुद्दीवे दीवे भारहे वासे इंदपुरे णामं णगरे तत्थ णं इंददत्ते राया पुढवीसिरी णामं गणिया वण्णओ, तते न सा पुढवीसिरी गणिया इंदपुरे णगरे बहवे राईसरजावप्पभियओ चुण्णप्पओगेहि य जाव अभिओगित्ता उरालाई माणुस्सगाईं भोगभोगाई भुंजमाणी विहरति, तते णं सा पुढवीसिरी गणिया एयकम्मा० सुबहुं पाव जाव समज्जिणित्ता पणतीसं वाससताइं परमाउं पालयित्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसे० णेरइत्ताए उववण्णा, सा णं तओ उव्वट्टित्ता इहेव वद्धमाणे णगरे धणदेवस्स सत्यवाहस्स पियंगुभारियाए कुच्छिसि दारियत्ताए उववण्णा, तते णं सा पियंगुभारिया णवण्हं मासाणं दारियं पयाया नामं अंजूसिरी सेसं जहा देवदत्ताए, तते गं से विजए राया आसवा० जव HO श्री आगमगुणमंजूषा ७७७ फ्र
SR No.003261
Book TitleAgam 11 Ang 11 Vipak Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages36
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, F000, F001, & agam_vipakshrut
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy