SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ FOO95955555555555555555555555555555555555555555555emes ssssssssssssss 55555555555552 उक्कोसेणं बावीससागरोवमद्वितीएसु नेरइएसु नेरइयत्ताए उववण्णे।२५/ सेणं ततो अणतरं वट्टित्ता इहेव महुराए णयरीए सिरिदामस्स रनोबंधुसिरीए देवीए कुच्छिसि पुमत्ताए उववण्णे, ततेणं बंधुसिरी नवण्हं मासाणं बहुपडिपुण्णाणं जाव दारगं पयाया, तते णं तस्स दारगस्स अम्मापितरो लिप्पते बारसाहे इमं एयारूवं णामधेनं करेति-होउणं अम्हं दारगे णंदिसेणे नामेणं, तते णं से णंदिसेणे कु० पंचधातीपरिवुद जाव परिवड्ढति, तते णं से णंदिसेणे कुमारे उम्मुक्कबालभावे जाव विहरति जाव जुवराया जाते यावि होत्था, ततेणं सेणंदिसेणे कुमारे रज्जे य जाव अंतेउरे य मुच्छिते इच्छति सिरिदामं रायं जीविताओ ववरोवित्तए सयमेव रज्जसिरि कारेमाणे पालेमाणे विहरित्तए, तते णं से णंदिसेणे कुमारे सिरिदामस्स रण्णो बहूणि अंतराणि य छिद्दाणि य विरहा (वरा) णि य पडिजागरमाणे विहरति, तते णं से णंदिसेणे कुमारे सिरिदामस्स रण्णो अंतरं० अलभमाणे अण्णया कयाई चित्तं अलंकारियं सद्दावेति त्ता एवं व०-तुमं णं देवाणु० सिरिदामस्स रण्णो सव्वट्ठाणेसु सव्वभूमिसु अंतउरे य दिण्णवियारे सिरिदामस्स रण्णो अभिक्खणं अलंकारियं कम्मं करेमाणे विहरसि, तण्णं तुम देवाणुप्पिया ! सिरिदामस्स रण्णो अलंकारियं कम्मं करेमाणे गीवाए खुरं निवेसेहि तण्णं अहं तुम अद्धरज्जियं करिस्सामि तुम अम्हेहिं सद्धिं उरालाई भोगभोगाई भुंजमाणे विहरिस्ससि, तते णं से चित्ते अलंकारिए णंदिसेणस्स कुमारस्स वयणं एयमद्वं पडिसुणेति, तते णं तस्स चित्तस्स अलंकारियस्स इमे एयारूवे जाव समुप्पज्जित्था जति णं ममं सिरिरदामे राया 3 एयमढे आगमेति तते णं ममं ण णज्जति केणई असुभेणं कुमारेणं मारिस्सतित्तिकटु भीए जेणेव सिरिदामे राया तेणेव उवा० त्ता सिरिदामं राय रहस्सियं करयल० जाव एवं व०-एवं खलु सामी गदिसेणे कुमारे रज्जे जाव मुच्छिते इच्छति तुम्भे जीविताओ ववरोवेत्ता सयमेव रज्जसिरिं कारेमाणे पालेमाणे विहरित्तए, तते णं से सिरिदामे राया चित्तस्स अलंकारियस्स अंतिए एयमढे सोच्चा निसम्म आसुरूत्ते जाव साह णंदिसेणं कुमारं पुरिसेहिं सद्धिं गेण्हावेति त्ता एएणं विहाणेणं वज्झं आणवेति, तं एवं खलु गोतमा ! णंदिसेणे पुत्ते जाव विहरति, णंदिसेणे कुमारे इओ चुते कालमा कालं किच्चा कहिंगच्छिहिति कहिं उववज्जिहिति?, गोतमा ! णंदिसेणे कुमारे सर्टि वासाई परमाउं पालयित्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवी संसारो तहेव ततो हत्थिणाउरे णगरे मच्छत्ताए उववण्णे, सेणं तत्थ मच्छिएहिं वहिते समाणे तत्थेव सिट्ठिकुले० बोही० सोहम्मे महाविदेहे० सिज्झिहिति०, एवं खलु जम्बू ! णिक्खेवो छट्ठस्स अज्झयणस्स अयमढे पण्णत्तेत्तिबेमि ★★★२६॥ इति नन्दिसेणज्झयणं ६॥** जति णं भंते !० उक्खेवो सत्तमस्स, एवं खलु जम्बू ! तेणं कालेणं० पाडलिसंडे णगरे वणसंडे नाम उज्जाणे उबरदत्तोजक्खो, तत्थ णं पाडलिसंडेणगरे सिद्धत्थे राया, तत्थ णं पाडलिसंडे सागरदत्ते सत्थवाहे होत्था अड्ढे०, गंगदत्ता भारिया, तस्सणं सागरदत्तस्स पुत्ते गंगदत्ताए भारिपए अत्तए उंबरदत्ते नामं दारए होत्था अहीण०, तेणं कालेणं० (प्र० समणस्स भगवओ) समोसरणं जाव परिसा पडिगता, तेणं कालेणं० भगवं .. गोतमे तहेव जेणेव पाडोक्षसंड णगरे तेणेव उवा० पाडलिसंडे णगरं पुरच्छिमिल्लेणं दारेणं अणुप्पविसति तत्थ णं पासति एणं पुरिसं कच्छुल्ल कोढियं दओयरियं भगंदरियं अरिसिल्लं कासिल्लं (प्र० घासिल्लं) सोसिल्लं सासि (सोगि) ल्लं सूयमुहं सूयहत्थं सूयपाय सडियहत्थगुंलियं सडियपायंगुलिय सडितकण्णनासियं रसियाए य पूरण य थिविथिवितं वणमुहकिमिउत्तुयंतपगलंतपूयरूहिरं लालापगलंतकण्णणासं अभिक्खणं २ पूयकवले य रूहिरकवले य किमियकवले य वममाणं कट्ठाई कलुणाई वीसराइं कूवमाणं मच्छियाचडगरपहगरेणं अण्णिज्जमाणमग्गं फुट्टहडाहडसीसं दंडिखंडनिवसणं खंडमल्लखंडघडहत्थगयं गेहे २ देहंबलियाए वित्तिं कप्पेमाणं पासति त्ता तदा भगवं० भत्तपाणं आलोएति भत्तपाणं पडिदंसेति त्ता समणेणं० अब्भणुण्णाते जाव बिलमिव पन्नगभूतेणं अप्पाणणं आहारमाहारेइ संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तते णं से भगवं गोतमे दोच्चंमि छट्ठक्खमणपारणगंसि पढमाए पोरिसीए जाव पाडलिसंड णगरं दाहिणिल्लेणं दुवारेणं अणुप्पविसति तं चेव पुरिसं पासति कच्छुल्ल तहेव जाव संजमे० विहरति , तते णं से गोतमे तच्चमि छट्ठ० तहेव जाव पच्चस्थिमिल्लेणं दुवारेणं अणुपविसमाणे तं फ चेव पुरिसं कच्छु० पासति चोत्थछट्ठ० उत्तरेणं० इमे अज्झत्थिए० समुप्पण्णे-अहो णं इमे पुरिसे पुरा पोराणाणं जाव एवं व०-एवं खलु अहं भंते ! छट्ठस्स $$$$乐乐乐听听听听听听听听听听听听乐乐乐乐听听听听听垢听听听听听听乐乐坊乐乐乐乐圳坂田网 xoxo959555555555555555555 श्री आगमगुणमंजूषा ७७१555555555555555555555555GTOR
SR No.003261
Book TitleAgam 11 Ang 11 Vipak Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages36
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, F000, F001, & agam_vipakshrut
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy