SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ HORO (११) श्री विवागसूर्य पढमो सुयक्खंधो ६ नंदीसेण [१४] बहुमित्तापुत्ते णामं दार होत्था अहीण०, तस्स णं सिरिदामस्स रण्णो चित्ते णामं अलंकारिए होत्था, सिरिदामस्स रण्णो चित्तं बहुविहं अलंकारियकम्मं कमाणे सव्वट्ठाणेसु सव्वभूमियासु य अंतेउरे य दिण्णवियारे यावि होत्या, तेणं कालेणं० सामी समोसढे परिसा राया य निग्गओ जाव परिसा पडिगया, तेणं कालेनं० समणस्स जेट्ठे जाव. रायमग्गं ओगाढे तहेव हत्थी आसे पुरिसे तेसिं च णं पुरिसाणं मज्झगयं एवं पुरिसं पासति जाव नरनारीसंपरिवुडं, तते णं तं पुरिसं रायपुरिसा चच्चरंसि तत्तंसि अओमयंसि समजोइभूयसिंहासणंसि निवेसावेति तयाणंतरं च णं पुरिसाणं मज्झगयं बहूहिं अयोकलसेहिं तत्तेहिं समजो भूतेहिं अप्पेगइएहिं तंबभरिएहिं अप्पे० तज्यभरिएहिं अप्पे० सीसगभरिएहिं अप्पे० कलकलभरिएहिं अप्पे० खारतेल्लभरिएहिं महया महया रायाभिसेएणं अभिसिंचंति तयाणंतरं च णं तत्तं अओमयं समजोतिभूयं अभमयं संडासएणं गहाय हारं पिणद्धंति तयाणंतरं च णं अद्धहारं जाव पट्टं मउडं चिंता तहेव जाव वागरेति, एवं खलु गोतमा ! तेणं कालेणं० इहेव जंबुद्दीवे दीवे भारह वासे सीहपुरे णामं णगरे होत्था रिद्ध०, तत्थ णं सीहपुरे नगरे सीहरहे णामं राया होत्या, तस्स णं सीहरहस्स रण्णो दुज्जोहणे नाम चारपाले होत्था अधम्मिए नाव दुप्पडियाणंदे, तस्स णं दुज्जोहणस्स चारगपालस्स इमे एयारूवे चारगभंडे होत्या, तस्स णं दुज्जोहणस्स चारगपालस्स बहवे अयकुंडीओ अप्पेगतियाओ तंबभरियाओ अप्पे० तउयभरियाओ अप्पे० सीसगभरियाओ अप्पे० कलकलभरियाओ अप्पे० खारतेल्लभरियाओ अगणिकायंसि अद्दहिया चिट्टंति, तस्स णं दुज्जोहणस्स चारग० बहवे उट्टियाओ आसमुत्तभरियाओ अप्पे० हत्थिमुत्तभरियाओ अप्पें उट्टमुत्तभरियाओ अप्पे० गोमुत्तभरियाओ अप्पे महिसमुत्तभरियाओ अप्पे० अयमुत्तभरियाओ अप्पे० एलमुत्तभरियाओ बहुपडिपुण्णाओ चिट्ठति, तस्स णं दुज्जोहणस्स चारगपालस्स बहवे हत्थंदुयाण य पायंदुयाण य हडीण य नियलाण य संकलाण य पुंजा निगरा य सण्णिक्खित्ता चिट्ठति, तस्स णं दुज्जोहणस्स चारगपालस्स बहवे वेणुलयाण य वेत्तलयाण य चिंचा० छियाण य कसाण य वायरासीण य पुंजा णिगरा चिट्ठति, तस्स णं दुज्जोहणस्स चा० बहवे सिलाण य लउडाण य मुग्गराण य कणगराण य पुंजा णिगरा चिट्ठति, तस्स णं दुज्जोहणस्स बहवे तंतीणय वरत्ताण य वागरज्जूण य वालरज्जूण य सुत्तरज्जूण य पुंजा णिगरा य संनिक्खित्ता चिट्ठति, तस्स णं दुज्जोहणस्स बहवे असिपत्ताण य करपत्ताण य खुरपत्ताण य कलंबचीरपत्ताण य पुंजा णिगरा चिद्वंति, तस्स णं दुज्जोहणस्सचारग० बहवे लोहखीलाण य कडसक्कराण य चम्मपट्टाण य अन्ताण य पुंजा णिगरा चिट्ठति, तस्स णं दुज्जोहणस्स चारग० बहवे सूईण य डंभणाण य कोट्टिल्लाण य पुंजा णिगरा चिट्ठति, तस्स णं दुज्जोहणस्स चार बहवे सत्याण य पिप्पलाण य कुहाडाण य नहछेयणाण य दब्भाणं य पुंजा णिगरा चिट्ठति, तते गं से दुज्जोहणे चारगपाले सीहरहस्स रण्णो बहवे चोरे य पारदारिए य गंठिभेदे य रायावगारी य अणधारए य बालघाती य वीसंभघाती य जूतिकारे य खंडपट्टे य पुरिसेहिं गेण्हावेति त्ता उत्ताणए पाडेति त्ता लोहदंडेणं मुहं विहाडेति त्ता अप्पेगतिए तत्ततंबं पज्जेति अप्पेगतिए तउयं पज्जेति अप्पगतिए सीसगं पज्जेति अप्पे० कलकलं प० अप्पे खारतेल्लं प० अप्पेगतियाणं तेणं चेव अभिसेगं करेति अप्पे० उत्ताणे पाडेति त्ता आसमुत्तं पज्जेति अप्पे० हत्थिमुत्तं पज्जेति जाव एलमुत्तं पज्जेति अप्पे० हेट्ठामुहे पाडेति छलछलस्स वमावेति त्ता अप्पेगतियाणं तेणं चेव ओवीलं दलयति अप्पे० हत्थंदुयाहिं बंधावेइ अप्पे० पायंदुयाहिं अप्पे० हडिबंधणं करेति अप्पे० नियलबंधणं करेति अप्पे० संकोडियमोडियए करेति अप्पे० संकलबंधणे करेति अप्पे० हत्थछिण्णए करेति जाव सत्थोवाडिए करेति अप्पे० वेणुलयाहि य जाव वायरासीहि य (प्र० पहरणातिहि य) हणावेति अप्पे० उत्ताणए कारवेति उरे सिलं दलावेति त्ता लउलं छुभावेति त्ता पुरिरसेहिं उक्कंपावेति अप्पे० तंतीहि य जाव सुत्तरज्जूहि य हत्थेसु य पादेसु य बंधावेति अगडंसि उच्चूलं बोलगं पज्जेति अप्पे० असिपत्तेहि य जाव कलंबचीरपत्तेहि य पच्छावेति खारतेल्लेणं अब्भिंगावेति अप्पेगतियाणं णिडालेसु य अवडूसु य कोप्परेसु य जाणूसु य खलुएस य लोहकीलए य कडसक्कराओ य दवावेति अलिए भंजावेति अप्पेगतियाणं सूईओ य दंभणाणि य हत्थंगुलियासु पायंगुलियासु य कोट्टिल्लएहिं आओडावेति त्ता भूमिं कंडूयावेति अप्पे० सत्यएहि य जाव नहच्छेदणएहि य अंगं पच्छावेइ दब्भेहि य कुसेहि य उल्लचम्मे (वदे) हि य वेढावेति आयवंसि दलयति त्ता सुक्खे समाणे चडचडस्स उप्पाडेति, तते णं से दुज्जोहणे चार० एयकम्मे० सुबहुं पावं समज्जिणित्ता एगतीसं वाससताई परमाउं पालयित्ता कालमासे कालं किच्चा छट्ठीए पुढवीए 5 श्री आगमगुणमंजूषा ७७० फ्र 208
SR No.003261
Book TitleAgam 11 Ang 11 Vipak Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages36
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, F000, F001, & agam_vipakshrut
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy