SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ 明明明明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听C RO5555555555555 (११) श्री विवागसूर्य पढमो सुयक्खंधो ७ उंबरदत्त [१६] %% %% %%% %FOSSOR पारणयंसि जाव रियंते जेणेव पाडलिंसंडे तेणेव उवा० त्ता पाडलि० पुरच्छिमिल्लेणं दारेणमणुप्पविढे तत्थ णं एगं पुरिसं पासामि कच्छुल्लं जाव कप्पेमाणं तं अहं दोच्चंमि छटुं० पारणगंसि दाहिणिल्ले दारे तहेव तच्चमि छट्ठ० पच्चत्थिमेण तहेव तं अहं चउत्थे छट्ठ० पारणे उत्तरदारेण अणुपविसामि तं चेव पुरिसं पासामि कच्छुल्लं जाव वित्तिं कप्पेमारे विहरति, चिंता ममं पुव्वभवपुच्छा वागरेति-एवं खलु गोतमा ! तेणं कालेणं० इहेव जंबुद्दीवे दीवे भारहे वासे विजयपुरे णामं णगरे होत्था रिद्ध०, तत्थ णं विजयपुरे णगरे कणगरहे णामं राया होत्था०, तस्स णं कणगरहस्स रणो धण्णंतरी णामं वेज्जे होत्था अटुंगाउव्वेदपाढए तं०-कोमारेभिच्चं सलागे (प्र० सालगे) सल्लहत्ते कायतिगिच्छा जंगोले भूयवेज्जे रसायणे वाजीकरणे सिवहत्थे, सुहहत्थेलहुहत्थे, ततेणं से धण्णंतरी वेज्जे विजयपुरेणगरे कणगरहस्स रण्णो अंतेउरे य अण्णेसिं च बहूणं राईसर० जाव सत्थवाहाणं अण्णेसिं च बहूणं दुब्बलाण य गिलाणाण य वाहियाण य रोगियाण य सणाहाण य अणाहाण य समणाण य माहणाण य भिक्खागाण य करोडियाण य कप्पडियाण य आउराण य अप्पेगतियाणं मच्छमंसाइं उवदिसति अप्पे० कच्छभमं० अप्पे० गाहमं० अप्पे० मगरमं० अप्पे० सुंसुमारमं० अप्पे० अयमंसाइं एवं एलरोज्झसूयरमिगससंयगोमहिसमंसाइं अप्पे० तित्तिरमंसाइं अप्पे० वट्ट० कलावक० कवोत० कुक्कुडमयूर० अण्णेसिंच बहूणं जलयरथलयरखहयरमादीणं मंसाइं उवदंसेति अप्पणावि य णं से धण्णंतरी वेज्जे तेहिं बहूहिं मच्छमंसेहि य जाव मयूरमंसेहि य० अण्णेहिं बहूहि य जलयरथलयरखहयरमंसेहि य मच्छरसेहि य जाव मयूररसेहि य सोल्लेहिं तलिएहिं भज्जिएहि य सुरं च० आसाएमाणे० विहरति, तते णं से धण्णंतरी वेज्जे एयकम्मे सुबहुं पावकम्मं समज्जिणित्ता बत्तीसं वाससताइं परमाउं पालयित्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं बावीससागरोवम० उववण्णे, तते णं सा गंगदत्ता भारिया जाव जिंदुया यावि होत्था जाता २ दारगा विणिघायमावज्जति, तते णं तीसे गंगदत्ताए सत्थवाहीए अण्णया कयाई पुव्वरत्तावरत्त० कुडुंबजागरियं जागरमाणीए अयमेयारूवे अज्झत्थिए० समुप्पण्णे-एवं खलु अहं सागरदत्तेणं सत्थवाहेणं सद्धिं बहूई वासाइं उरालाइं माणुस्सगाइं भोगभोगाइं भुंजमाणी विहरामि णो चेव णं अहं दारगं वा दारियं वा पयामि तं धण्णाओ णं ताओ अम्मयाओ सपुण्णाओ कयत्थाओ कयलक्खणाओ सुलद्धे णं तासिं अम्मयाणं माणुस्सए जम्मजीवियफले जासिं मण्णे नियगकुच्छिसंभूयाई थणदुद्धलुद्धगाई महुरसमुल्लावगाई मम्मणपयंपियाई थणमूलकक्खदेसभागं अभिसरमाणगाई पुणो य कोमलकमलोवमेहिं हत्थेहिं गेण्हिऊणं उच्छंगनिवेसियाई दिति समुल्लावए सुमहुरे पुणो २ मंजुलप्पभणिते अहं णं अधण्णा अपुण्णा अकयपुण्णा एत्तो एगमवि न पत्ता तं सेयं खलु ममं कल्ले जाव जलंते सागरदत्तं सत्थवाहं आपुच्छित्ता सुबहुं पुप्फुवत्थगंधमल्लालंकारं गहाय बहूहि मित्तणातिणियगसयणसंबंधिपरि-(१३७) जणमहिलाहिं सद्धिं पाडलिसंडाओ णगराओ पडिणिक्खमित्ता बहिया जेणेव उंबरदत्तस्स जक्खस्स जक्खायतणे तेणेव उवागच्छित्ता तत्थ णं उंबरदत्तस्स जक्खस्स महरिहं पुप्फच्चणं करेत्ता जाणुपादपडियाए उवाइणित्तए जतिणं अहं देवाणुप्पिया ! दारगंवा दारियं वा पयामि तो णं अहं तुम्भं जायं च दायं च भायं च अक्खयणिहिं च अणुवड्ढेस्सामित्तिकटु ओवाइयं उवाइणित्तए एवं संपेहेति त्ता कल्लं जाव जलंत जेणेव सागरदत्ते सत्थवाहे तेणेव उवागच्छति त्ता सागारदत्तं सत्थवाहं एवं व०-एवं खलु अहं देवाणु० ! तुब्भेहिं सद्धिं जाव न पत्ता तं इच्छामि णं देवाणु० ! तुन्भेहिं अब्भणुण्णाता जाव उवाइणित्तए, तते णं से सागरदत्ते गंगदत्तं भारियं एवं व०--ममंपि य णं देवाणुप्पिए ! एसच्चेव मणोरहे-कहं णं तुम दारगं वा दारियं वा पयाएज्जसि ?, गंगदत्तं भारियं एयमढे अणुजाणति, तते णं सा गंगदत्ता भारिया सागरदत्तसत्थवाहेणं एतमढें अब्भणुण्णाता समाणी सुबहु पुप्फ० जाव महिलाहिं सद्धिं सातो गिहातो पडिणिक्खमति त्ता पाडलिसंडं णगरं मज्झंमज्झेणं निग्गच्छइ त्ता जेणेव पुक्खरिणीतीरे तेणेव उवागच्छति त्ता पुक्खरिणीए तीरे सुबहुं पुप्फवत्थगंधमल्लालंकारं उवणेति त्ता पुक्खरिणी ओगाहेति त्ता जलमज्जणं करेति त्ता जलकिड्ड करेमाणी ण्हाया कयकोउयमंगलपायच्छित्ता उल्लगपडसाडिया पुक्खरिणीओ पच्चुत्तरति त्ता तं पुप्फ० गेण्हति त्ता जेणेव उंबरदत्तस्स जक्खस्स जक्खायतणे तेणेव उवा० त्ता उंबरदत्तस्स जक्खस्स आलोए पणामं करेति त्ता लोमहत्थं परामुसति त्ता उंबरदत्तं जक्खं लोमहत्थएणं पमज्जति त्ता दगधाराए अब्भुक्खेति त्ता पम्हल० गायलट्ठीओ लूहेति त्ता सेयाई वत्थाई परिहेति महरिहं पुप्फारूहणं वत्थारूहणं गंधारूहणं चुण्णारूहणं करेति त्ताधूवं डहति जाणुपायपडिया xercit#F555555555555555555555 श्री आगमगणमंजूषा - १७२ 5 45555555555555555555555SGY OF听听听听听听听听听听听听听听听听听听明明明明明明明明听听听听听听明明明明明明明明明明明明明明明明O
SR No.003261
Book TitleAgam 11 Ang 11 Vipak Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages36
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, F000, F001, & agam_vipakshrut
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy