SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारसूत्रम् [सू०५४३-५५१] ३२७ (सू० ५४३) से किं तं जाणयसरीर-भवियसरीरवइरित्ते दव्वज्झयणे? जाणयसरीरभवियसरीरवइरित्ते दव्वज्झयणे-पत्तय-पोत्थयलिहियं । सेतं जाणयसरीरभवियसरीरवइरित्ते दव्वज्झयणे । सेतं णोआगमओ दव्वज्झयणे । से तं दव्वज्झयणे ।। (सू० ५४४) से किं तं भावज्झयणे ? भावज्झयणे दुविहे पण्णत्ते । तंजहा-आगमतो य णोआगमतो य । (सू० ५४५) से किं तं आगमतो भावज्झयणे ? आगमतो भावज्झयणे जाणए उवउत्ते। सेतं आगमतो भावज्झयणे । (सू० ५४६) से किं तं नोआगमतो भावज्झयणे ? नोआगमतो भावज्झयणेअज्झप्पस्साऽऽणयणं, कम्माणं अवचओ उवचियाणं । अणुवचओ य नवाणं, तम्हा अज्झयणमिच्छंति ॥१२५।। सेतं णोआगमतो भावज्झयणे । सेतं भावज्झयणे । सेतं अज्झयणे । (सू० ५४७) से किं तं अज्झीणे ? अज्झीणे चउव्विहे पण्णत्ते । तंजहा-णामज्झीणे ठवणज्झीणे दव्वज्झीणे भावज्झीणे । (सू० ५४८) नाम-ठवणाओ पुव्ववणियाओ । (सू० ५४९) से किं तं दव्वज्झीणे ? दव्वज्झीणे दुविहे पण्णत्ते। तं०-आगमतो य नोआगमतो य । (सू० ५५०) से किं तं आगमतो दव्वज्झीणे ? आगमतो दव्वज्झीणे- जस्स णं अज्झीणे त्ति पदं सिक्खितं ठितं जितं मितं परिजितं तं चेव जहा दव्वज्झयणे तहा भाणियव्वं, जाव सेतं आगमतो दव्वज्झीणे। (सू० ५५१) से किं तं नोआगमतो दव्वज्झीणे ? नोआगमतो दव्वज्झीणे तिविहे पण्णत्ते । तंजहा-जाणयसरीरदव्वज्झीणे भवियसरीरदव्वज्झीणे जाणयसरीर-भवियसरीरवतिरित्ते दव्वज्झीणे । यनमुच्यते इति भावः । आनीयते च सामायिकाद्यध्ययनेन शोभनं चेत:, अस्मिन् सति अशुभकर्मप्रबन्धविघटनात्, अत एवाह- कर्मणामुपचितानां प्रागुपनिबद्धानां यतोऽपचय: ह्रासोऽस्मिन् सति सम्पद्यते, नवानां चानुपचय: अबन्धो यतस्तस्मादिदं यथोक्तशब्दार्थोपपत्ते: अज्झयणं प्राकृतभाषायामिच्छन्ति सूरयः, संस्कृते त्विदमप्यध्ययनमुच्यत इति । सामायिकादिकं चाध्ययनं ज्ञान-क्रियासमुदायात्मकम्, ततश्चागमस्यैकदेशवृत्तित्वान्नोशब्दस्य च देशवचनत्वाद् नोआगमतो अध्ययनमिदमुक्तमिति गाथार्थः । सेतमित्यादि निगमनत्रयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003230
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2006
Total Pages372
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy