SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारसूत्रम् [सू०२५६,२५७] १७३ (सू० २५६) तत्थ णं जे ते पंच चउक्कसंयोगा ते णं इमे-अत्थि णामे उदइए उवसमिए खइए खओवसमनिप्पन्ने १, अत्थि णामे उदइए उवसमिए खइए पारिणामियनिप्पन्ने २, अत्थि णामे उदइए उवसमिए खयोवसमिए पारिणामियनिप्पन्ने ३, अत्थि जामे उदइए खइए खओवसमिए पारिणामियनिप्पन्ने ४, अत्थि णामे उवसमिए खइए खओवसमिए पारिणामियनिप्पन्ने ५ । (सू० २५७) कतरे से णामे उदइए उवसमिए खइए खओवसनिप्पन्ने ? उदए त्ति मणूसे उवसंता कसाया खइयं सम्मत्तं खओवसमियाई इंदियाई, एस णं से णामे उदइए उवसमिए खड़ए खओवसमनिप्पन्ने १ । कतरे से नामे उदइए उवसमिए खइए पारिणामियनिप्पन्ने ? उदए त्ति मणूसे उवसंता कसाया खइयं सम्मत्तं पारिणामिए जीवे, एस णं से णामे उदइए उवसमिए खइए पारिणामियनिप्पन्ने २ । कतरे से णामे उदइए उवसमिए खओवसमिए पारिणामियनिप्पन्ने ? उदए त्ति मणूसे उवसंता कसाया खओवसमियाइं इंदियाइं पारिणामिए जीवे, एस णं से णाम उदइए उवसमिए खओवसमिए पारिणामियनिप्पन्ने ३ । कतरे से नामे उदइए खइए खओवसमिए पारिणामियनिप्पन्ने ? उदए त्ति मणूसे खइयं सम्मत्तं खओवसमियाई इंदियाई पारिणामिए जीवे, एस णं से नामे उदइए खइए खओवसमिए पारिणामियनिप्पन्ने ४ । कतर से नामे उवसमिए खइए खओवसमिए पारिणामियनिप्पन्ने ? उवसंता कसाया खइयं सम्मत्तं खओवसमियाइं इंदियाई पारिणामिए जीवे, एस णं से नामे उवसमिए खइए खओवसमिए पारिणामियनिप्पन्ने ५ । मिकानीन्द्रियाणि, पारिणामिक जीवत्वमित्येवमेतद् भावत्रयं सर्वास्वपि गतिषु जीवानां प्राप्यत इति । शेषास्त्वष्टौ त्रिकयोगा: प्ररूपणामात्रम, क्वाप्यसम्भवादिति भावनीयम् । चतुष्कसंयोगान्निर्दिशन्नाह - तत्थ णं जे ते पंच चउक्कसंजोगा इत्यादि । भङ्गकरचना अकृच्छ्रावसेयैव । इदानीं तानेव पञ्च भङ्गान व्याचिख्यासुराह - कयरे से नामे उदइए इत्यादि, भावना पूर्वाभिहितानुगुण्येन कर्तव्या । नवरमत्रौदयिकोपमिकक्षायोपशमिकपारिणामिकभावनिष्पन्नस्तृतीयभङ्गो गतिचतुष्टयेऽपि संभवति । तथाहि - औदयिकी अन्यतरा गतिः, नारकतिर्य देवगतिषु प्रथमसम्यक्त्वलाभकाले एव मनुष्यगतौ तु तत्रोपशमश्रेण्या चौपशमिकं सम्यक्त्वम्, क्षायोपशमिकानीन्द्रियाणि, पारिणामिकं जीवत्वमित्येवमयं भङ्गक: सर्वासु गतिषु लभ्यते । यत्त्वेिह सूत्रे प्रोक्तम् उदए त्ति मणूसे उवसंता कसाय त्ति तत् मनुष्यगत्यपेक्षयैव द्रष्टव्यम्, मनुष्यत्वोदयस्योपशमश्रेण्यां कषायोपशमस्य च तस्यामेव भावाद् अस्य चोपलक्षणमात्रत्वादिति । एवमौदयिक-क्षायिकक्षायोपशमिक-पारिणामिकभावनिष्पन्नश्चतुर्थभङ्गोऽपि चतसृष्वपि गतिषु संभवति । भावना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003230
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2006
Total Pages372
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy