________________
वि० सं० ७७८-८३७]
[ भगवान् पार्श्वनाथ की परम्परा का इतिहास
नये मत्त की नींव डारी जिसकी पहलेसे ही नगर निवासियों को शंका थी और इस कारण ही पादण की जनता ने घरघर पर याचना करने पर भी जिनेश्वर को मकान नहीं दिया था । उपरोक्त लेख राजगच्छीय प्रभाचद्रसरि ने अपने प्रभाविक चरित्र में लिखा है पर खास जिनेश्वरसरि के संतान परम्परा में हुए आचार्य ने अपने प्रन्थ में भी इस विषय में लेख लिखा है जिसका भावार्थ निम्न दिया जाता है।
x इतः सपादलक्षेऽस्ति नान्ना कूर्चपुरं पुरम् । मषीकूर्चकमाधातुं यदलं शात्रवानने ॥ भल्लभूपाल पौत्रोऽस्ति प्रापोत्रीव धोराधः। श्रीमान् भुवनपालाख्यो विख्यातः सान्वयाभिधः । तत्रासीत प्रशम श्रीभिर्वद्धमान गणोदधिः । श्रीवद्धमान इत्याख्यः सूरिः संसारपारभूः ॥ चतुर्भिरधिकाशीतिश्चैत्यानां येन तस्यजे । सिद्धान्ताभ्यासतः सत्यतत्त्वं विज्ञाय संसृतः ॥ भन्यदा विहरन् धारापुर्या धागधरोपमः । भागाद् वाग्ब्रह्मधाराभिर्जन मुज्जीवयन्नयम् ॥ लक्ष्मीपतिस्तदाम्योकर्ण्य श्रद्धालक्ष्मीपतिस्ततः । ययौप्रद्युम्न-शाम्बाभ्यामिव ताभ्यां गुरोर्नतौ ॥ सर्वाभिगम पूर्व स प्रणम्योपाविशत् प्रभुम् । तौ विधाय निविष्टौ च करसम्पुटयोजनम् ॥ धर्यलक्षणवर्या च दध्यौ विक्ष्य तनु तयोः । गुरुराहानयोमूर्तिः सम्यक स्वपरजिस्वरी ॥ तौ च प्राग्भव सम्बद्धाविवानिमिषकोचनौ । वीक्षमाणौ गुरोरास्यं व्रतयोग्यौ च तेर्मतौ ॥ देशनाभीशुभिर्ध्वस्ततामसौ बोधरङ्गिणी । लक्ष्मीपत्यनुमस्या च दीक्षितौ शिक्षितौ तथा ॥ महाव्रतभरोद्धारधुरीणौ तपसा निधी । अध्यापितौ च सिद्धान्तं योगोद्वहन पूर्वकम् ॥ ज्ञास्वौचित्यं च सूरिस्वे, स्थापितौ गुरुभिश्च तौ । शुद्धवासो हि सौरभ्यवासंसमनुगच्छति ॥ ४२ ॥ जिनेश्वरस्ततःसूरिरपरोबुद्धिसागरः । नामभ्यांविश्रुतौपूज्यैविहारेऽनुमतौ तदा ॥४३ ॥ ददे शिक्षेति तैः, श्रीमत्पत्तने चैत्यसूरिभिः । विघ्नं सुविहितानां, स्यात्तत्रावस्थानवारणात् ॥ ४४ ॥ युवाभ्यामपनेतन्यं, शक्त्या बुद्ध थाच तस्किल । बदिदानीतने काले, नास्ति प्राज्ञोऽभवत्समः ॥ १५॥
अनुशास्ति प्रतीच्छाव, इत्युक्त्वा गूर्जरावनौ । विहरन्तौ शनैः, श्रीमत्पत्तनं प्रापतुर्मुदा ॥ ४६ ॥ सद्गीतार्थ परीवारो, तत्रभ्रान्तौगृहे गृहे । विशुद्धोपाश्रपालामाद्वाचं, सस्मरतुर्गुरोः ॥ ४५ ॥ भीमान दुर्लभराजाण्यस्तत्र चासीद्विशांपतिः । गीष्पतेरप्युपाध्यायो, नीति विक्रमशिक्षणे (णात् ) ॥ ४८ ॥ श्री सोमेश्वरदेवाख्यस्तत्र, चासीत्पुरोहितः । तद्गेहे जग्मतुर्युग्मरूपो, सूर्यसुताविव ॥ ४६ ॥ तद्वारेचक्रतुर्वेदोच्चारं, संकेतसंयुतम् । तीर्थ सत्यापयन्तौ च, ब्राह्म पैञ्यंच दैवतम् ॥ ५० ॥ चतुर्वेदोरहस्यानि, सारिणी शुद्धिपूर्वकम् । व्याकुर्वन्तौसशुश्राव, देवतावसरेततः ॥ ५१ ॥ तद्ध्वानध्याननिर्मग्नचेताः स्तम्मितवत्तदा । समग्रेन्द्रियचैतन्यं, श्रस्योरेवसनीतवान् ॥ ५२ ॥ ततोभक्स्पानिज, बन्धुमाप्यायवचनामृतैः । भव्हानायतयोः, प्रेषीत्प्रेक्षाप्रेक्षीद्विजेश्वरः ॥ ५३ ॥ तौ च दृष्ट्वाऽन्तरायातौ, दध्यावम्भोजभूः किमु ? । द्विधाभूयाद (?) माहत्त, दर्शनंशस्यदर्शनम् ॥ ५४ ॥ हित्वाभद्रासनादीनि, तहत्तान्यासनानि तौ । समुपाविशतांशुद्धस्वकम्बलनिषद्यवोः ॥ ५५ ॥ बेदोपनिषदांजैन, तत्वश्रुसगिराँतथा। वाग्भिः साम्यं प्रकाश्यैतावभ्यधत्तां तदाशिषम् ॥ ५६ ॥
तथाहि-"भपाणिपादो ह्यमनोग्रहीता। पश्यत्यचक्षुःसशृणोत्यकर्णः ॥
सवेत्तिविश्वं, नहितस्यास्तिवेत्ता । शिवोह्यरूपीसजिनोऽवताद्वः ॥ ५७ ॥ उचतुश्चानयोःसम्यगवगम्यार्थसंग्रहम् । दययाऽभ्यधिकंजैन, सत्रावामाद्रियावहे ॥ ५८ ॥ युवामवस्थितौकुत्रेयुक्त, तेनोचतुश्च तौ । न कुत्रापि स्थितिश्चैत्यवासिभ्यो लभ्यते यतः ॥ ५९ ॥
चन्द्रशाला निजां चन्द्रज्योत्सनानिमलमानसः । सतयोगप्पयत्तत्र, तस्थतुस्सपरिच्छदौ ॥ ६ ॥ १२५०
पाटण में वसति वास मत का प्रादुर्भाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org