________________
आचार्य कक्कसूरि का जीवन ]
[ ओसवाल सं० ११७८-१२३७
द्वाचत्वारिंशताभिक्षा, दोषैर्मुक्तमलोलुपौः। नवकोटि विशुद्धचायातं, भैक्ष्यमभुञ्जताम् ॥ ६ ॥ मपाहियाज्ञिकस्मात, दीक्षितानग्निहोत्रिणः । माहूयदर्शितौसत्र, निव्यू ढौतस्परीक्षया ॥ ६२ ॥ यावद्विद्याविनोदोऽयं, विरञ्चेरिवपर्षदि । वर्ततेतावदाजग्मुनियुत्ताश्चैत्यमानुषाः ॥ ६३ ॥ उचुश्च ते झटित्येव, गम्यतांनगराबहिः । अस्मिन्न लभ्यते स्थातुं, चैत्यबाह्यसिताम्बरैः ॥ १४ ॥ पुरोधाःप्राहनिर्णेयमिदंभूपसभान्तरे । इतिगत्वानिजेशानमिदमाख्यातभाषितम् ॥ १५ ॥ इस्याख्याते चतैः सर्वैः समुदायेनभूपतिः । वीक्षितः प्रातरायासीत्तत्र, सौवस्तिकोऽपि सः ॥ ६६ ॥ व्याजहाराथदेवास्मद्गृहेजैनमुनीउभौ । स्वपक्षेस्थानमप्रामुवन्ती, संप्रापतुस्तः ॥ ६७ ॥ मया च गुणागृह्यस्वात्, स्थापितावाश्रये निजे । भट्टपुत्राभमीमिम, प्रहिताश्चैत्यपक्षिभिः ॥ ६८॥ अन्नादिशत मे झूणं, दण्डं चाऽत्रयथार्हतम् । श्रुवेत्याहं स्मितं कृत्वा, भूपालः समदर्शनः ॥ ६९ ॥ मापुरेगुणिनोऽस्माद्द शान्तरतआगताः। वसन्तः केन वार्यन्ते ?, को दोषस्तत्र दृश्यते ? ॥ ७० ॥ भनुयुक्ताश्च ते चैवं, प्राहुः शृणु महिपते !। पुरा श्रीवनराजोऽभूत्, चापोत्कटवरान्वयः ॥ ७ ॥ स बाल्ये वर्द्धितः श्रोम देवचन्द्रेणसूरिण। । नागेन्द्रगच्छभूद्धारप्राग्वराहोपमास्पृशा । ७२ ॥ पंचाश्रयाभिधस्थानस्थितचैत्यनिवासिना । पुरं स च निवेश्येदमत्र, गज्यंदधौनवम् ॥ ३ ॥ वनराजविहारंच, तत्रास्थापयत्तप्रभुं। कृतज्ञस्वादसौतेषां, गुरूणामहणव्यधात् ॥७॥ व्यवस्था तत्र चाकारि, सङ्घन नृपसाक्षिकम् । संप्रदाय विभेदन, लाघवं न यथा भवेत् ॥ ७५ ॥
चैत्यगच्छयतिव्रातसम्मतोवसतान्मुनिः । नगरेमुनिभिर्मात्र, स्वतन्यंतदसम्मतैः ॥ ७६ ॥ राज्ञां व्यवस्था पूर्वेषां, पाल्या पाश्चात्यभूमिपैः । यदादिशसि तस्कार्य, राजन्नेवं स्थिते सति ॥ ७० ॥ राजा प्राइ समाचार, प्राग्भूपानां वयं दृढम् । पालयामोगुणवता, पूर्जातुल्लङ्घयम न ॥ ७ ॥ भवादशांसदाचारनिष्ठानोमाशिषानृपाः । एतेयुष्मदीयंतगाज्यंनानास्तिसंशयः ॥ ७९॥ "उपरोधेन” नोयूयम्मीषांवसनंपुरे । अनुमन्यध्वमेवच, श्रस्वा तेऽत्र तदादधुः ॥ ८॥ सौबस्तिकस्ततः प्राह, स्वामिन्नेषामवस्थितौ । भूमिः काप्याश्रयस्याथ, श्रीमुखेनप्रदीयताम् ॥ १॥ तदासमाययौत, शैवदर्शनिवासवः । ज्ञानदेवाभिधाकर समुद्रविरुदार्हतः ॥ ८२ ॥ अभ्युत्थाय समभ्यय॑, निविष्टं निज आसने । राजा व्यजिज्ञपरिचिदथ विज्ञप्यते प्रभो ! ॥ ३ ॥ प्राप्लानर्षयस्तेषामर्पयध्वमुपाश्रयम् । इस्याकय॑तपस्वीन्द्रः, प्राहप्रहसिताननः ॥ ८॥ गुणिनामर्थनांयूयं, कुरुध्वं विधुसैनसम् । सोऽस्माकमुपदेशानां, फलपाक: श्रियां निधिः ॥ ५॥
शिवएअजिनो, बाह्यत्यागास्परपदस्थितः । दर्शनेषुविभेदोहि, चिह्न मिथ्यामतेरिदम् ॥८६॥ निस्तुषव्रीहिहहानां, मध्येऽत्र पुरुषाश्रिता। भूमिः पुरोधसा ग्राह्योपानयाययथारूचि ॥८॥ विनः स्वपरपक्षेभ्यो, निषेध्यासकलोमया। द्विजस्तच्च प्रतिश्रुत्य, तदाश्रयमकारयत् ॥ ८८ ॥ ततःप्रभृतिसंजज्ञ, वसतीनांपरम्पग । महद्भिः स्थापितं वृद्धिमते नात्र संशयः ॥ ८९ ॥ श्रीबुद्धिसागरसरिश्वकेन्याकरणंनवम्। सहस्त्राष्टकमानंतच्छ्रोबुद्धिसागराभिधम् ॥ ९॥ भन्यदाविहरन्तश्च, श्रीजिमेश्वरसूरयः । पुनारापुरीप्रापुः, सपुण्यप्राप्यदर्शनाम् ॥ ९१ ॥
"प्रभाविक चरित्र पृष्ट २०५७ वच्छा! गच्छह अगहिल्ल पट्टणे संपयं जओ तस्थ । सुविहिअजइप्पवेसं चेइअनुगिणोनिर्वामिति ॥१॥ सत्तीए बुद्धिए सुविहिलसाग तत्थ ये पवेसो। कापवो तुम्ह समो अन्नो न हु अस्थि कोविधिऊ॥१॥ सीसे धरिऊण गुरुणमेयमाणं कर्मण ते पत्ता । गुजरधरावयंसं भर्णाहल्लभिहाणयं नगर ॥ ३॥ गीमस्थमुणिसमेया भमिआ पइमंदिरं धसहिहेऊ । सा तस्थ नेव पत्ता गुरुण तो समरिभ वपणं ॥ ४ ॥
प्रभाविक चरित्र का प्रमाण
१२५१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org