SearchBrowseAboutContactDonate
Page Preview
Page 863
Loading...
Download File
Download File
Page Text
________________ वि० सं० १९९ – २१८ वर्ष । [ भगवान् पार्श्वनाथ की परम्परा का इतिहास नाम की सभ्यता होने से ऐसी भूल हो ही जाती है जैसे पंचमी से चतुर्थी की सांवत्सरी के कर्त्ता वीर की पांचवी शताब्दी में कालकाचार्य हुये पर नाम की साम्यता होने से उस घटान को वीर की दशवीं शताब्दी में ये कालकाचार्य के साथ जोड़ दी है । यही हाल शाशाह का हुआ है जिसको हम यथा स्थान लिखकर खुलासा करेंगे । * इसी ग्रन्थ के पृष्ठ १३६ पर चारों भैशाशाह का समय लिख आये हैं वह से देखेंगे । x भूस्वर्गाय मण्डनानेक गगन चुम्बिसन्मंदिर पताका वीजित रात कल्म से स्वस्त्र धर्म परिपालन निरत नरनारी वृन्द संकलिते सन्नपति शासन संतुष्ट वर्णनिवहे सुप्राकार परीवादिव्याहृत दिग्विभागे अति मनोहरे श्री चित्रकोट नगरे - चौरलिया शाखापाथोज दिन मणि रादित्यनाग गोत्रीयः सप्तक्षेत्रदत्त प्रसूत धनाशाविस्तृत कीर्तिलतासच्छाय श्री दीप्ततेजाः सर्वप्राणिप्रियरसाल वदादेवाभिधः श्रेष्ठिपुंगवः ॥ पूर्वजन्मोपार्जित पुण्य पूतात्मा स च नाना दिग्देशान्तरालकृता नेकविधवखु जात व्यापरेण तद्गतया कुबेर समान धन राशि ना च अलभत जनता सु प्रसिद्धिम् । तस्मिन्नेव च खलु कमनीयनगरे प्राग्वट वंशावतंस श्री आम्रदेवनामा कश्चिन्महावैक्रयिको वसतिस्म ॥ नैगमेप्रधानः ॥ नानाव्यापारसमृद्धि सज्जित चत्वरहद्दप्रतोली विभाग कमनीयतर श्रीभृगुकच्छ ( भरोंच ) इति शुभनामसमलङ्कतनगरात्कश्चित्कासीदनामाख्यः पत्रहरश्चित्रको नगरे समादुढौके । तथा च चित्रकोट नगरस्य विस्ताररम्यापणिकासु प्रतिष्टांगटकञ्च नगरप्रसिद्धादेवश्रेष्ठिनः पप्रच्छनामादिकम् ॥ परंच तन्नाम कलितेनापरेण केनचिद्दक्षनैगमेन आदित्यनागगोत्रेण आगन्तुक व्यवहार शून्य काशीदात्पत्रमादाय चापाठि च तत्र च मनोरमे पत्रे विविधक्रय्यवस्तूनांमनर्ध्य मूल्य समाचारा आसन चतुरेण तेन सुन्दररसवत्या काशीदं भोजयित्वा 'सुखशमनीयतल्पे तं मधुरालापैर स्वापन- स च काशीद मनोहराहारास्वादनतर्योदरम्परि मृजः सन् सानंद पन्चघण्टा परिमित काले सुष्वाप । तदन्तरे बुद्धिशालिना तेन नानाविधवस्तुजातं त्वरैवाकीणीतम् पश्चाच्छनैशनैः स काशीदश्च नेत्रोन्मीलिकांविधाय ज जागार भणितश्राम्र देवेन भो देवानाम्प्रिय । नास्तीदम्पर्ण मामकीनम किन्तु मन्नामसदृशः कश्चिदपर प्राग्वटवंशीयो ववृत्ति तस्यैदं दलं तत्र प्रयाहि देहिच असौ काशीदोऽपि विमनाः सन् प्राग्वदान्वयिश्रेष्ठिप्रवरात्रदेवस्याभ्यर्णे मंक्षु जगाम दर्शितम्च पत्रं पत्रं पठितञ्च भूयः शिरोधूनन पूर्वकम् व्याजहार-यदि च भवान् चतुर्घण्टा पूर्वहता आगमिष्यन् तर्हि अतीव पेशलमभविष्य तथा च तवेभ्यराजस्य महान् लाभोऽभविष्यत् सच ग्रहिल श्वेतस्ततो दिशोऽवलोकयन किञ्चिन्निश्वस्य सादरमभाणीत् । महानुभाव श्रेष्ठिन् षट्घण्टापरिमितपूर्वकालो बागमम किञ्चान्या देवेन भोजयित्वा स्वापिनोहम् ससत्रभमुन्याय चकित चकित इवोक्तम् किं तेन पत्रं पठितम् ओ ( स्वीकारे ) मित्युझेसनि शीघ्रमेव आपणे गत्वा प्राग्वटवंशीयात्रदेवः- आदित्यनाग वंशीय देव प्रति सावमशें प्रावोचन् । अरे व्यंसकराट् मामकं पत्र मुन्मुद्रायित्वा स्वकीयकार्य साधितं धिक् स्तेयवृत्ति महाजनवंशे समुत्पन्नोऽपि चौर्येण कार्य करोति इत्यादि साक्षेपवचनैस्तदुपरि समजनि तदारभ्य सर्वे तं (चोरलिया) इति वचनपुरस्सरमाह्वयाम सुः तहिनादेव तन्नतिरपि चोरलियेत्यभिधया प्रसिद्धाभूत दन्यत्र । ६३४ Jain Education international For Private & Personal Use Only [ चोरडिया जाति की उत्पति www.jahelibrary.org
SR No.003211
Book TitleBhagwan Parshwanath ki Parampara ka Itihas Purvarddh 01
Original Sutra AuthorN/A
AuthorGyansundarvijay
PublisherRatnaprabhakar Gyan Pushpamala Falodi
Publication Year1943
Total Pages980
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy