SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ षि० सं० ११५ वर्ष ] [ भगवान् पार्श्वनाथ की परम्परा का इतिहास आचार्य भद्रगुप्त को रात्रि में एक स्वप्न आया । + वह सुबह अपने शिष्य को सुना रहे थे कि मेरा दूध भरा हुआ पात्र कोई मुनि आकर सब पी गया । इतने में ही वज्रमुनि आकर सूरिजी को वन्दन कर सामने खड़ा हुआ | सूरिजी ने सोचा कि यही मुनि मेरा दूध पीने वाला है। बस ! फिर तो देर ही क्या थी भद्रगुप्त सूरि ने पत्र को सब ज्ञान पढ़ा कर अपने गुरू के पास भेज दिया। पूर्व भव के मित्र देवता ने बड़ा भारी महोत्सव किया और गुरुराज ने मुनिबज्र को संघ समक्ष आचार्य पद पर स्थापन कर दिया । आचार्य बज्रसूरि विहार करते हुए पाटलीपुत्र नगर के उद्यान में पधारे। X पहिले दिन आपने विद्या सेना कुरूप बनाकर देशना दी तब दूसरे दिन असली रूप से उपदेश दिया । अतः आपकी महिमा नगर भर में फैल गई। उस नगर में एक धना नामक श्रेष्टि सप्तकोटि धन का मालिक रहता था उसके एक रुखमणि नामक पुत्री थी । रुखमणिने साध्वियों से बज्रसूरि की महिमा सुनकर प्रतिज्ञा करली कि मैं वर करूंगी तो सूरि को ही करूंगी वरना अग्नि की ही शरण लुंगी । सेठ अपनी रूप योवन और लावण्यादि गुण वाली पुत्री रुखमण को लेकर बज्रसूरि के पास आया और कहा कि हे मुनि ! मेरी पुत्री ने प्रतिज्ञा करली है | अतः मेरा सब धन लेकर मेरी पुत्री के साथ आप विवाह करो इत्यादि । + गत्वा दशपुरे वज्रमयन्त्यां मैपुरादृताः अध्येतु श्रुतशेषं श्रीभद्रगुप्तस्य संनिधौ ॥ १२७ ॥ स ययौ तत्र रात्रौ च पूर्वहिर्वासमातनोत् । गुरुरच स्वप्नमाचख्यौ निजशिष्याग्रतो मुदा ॥ १२८ ॥ पात्रं मे पयसा पूर्णमतिथिः कोऽपि पीतवान् । दशपूर्व्याः समग्रायाः कोऽप्यध्येत । समेष्यति ॥ १२९ ॥ इत्येवं वदतस्तस्य वज्र आगात्पुरस्ततः । गुरुश्चाध्यापयामास श्रुतं स्वाधीतमाश्रुतम् ॥ १३० ॥ x गुरौ प्रायादिवं प्राप्ते वज्रस्वामिप्रभुर्ययौ । पुरुं पाटलिपुत्राख्य मुद्याने समवासरत् ॥ ३४ ॥ अन्यदा स कुरूपः सन् धर्मं व्याख्यानयद्विभुः । गुणानुरूपं न रूपमिति तत्र जनोऽवदत् ॥ १३५ ॥ अन्ये चारुरूपेण धर्मख्याने कृते सति । पुरक्षोभभयात्सूरिः कुरूपोऽभूज्जनोऽब्रवीत् ॥ १३६ ॥ प्रागेव सद्गुणग्रामगानात्साध्वीभ्य आहता । धनस्य श्र ेष्ठिनः कन्या रुक्मिण्यत्रान्वरज्यता ॥ १३७ ॥ बभाषे जनकं स्वीयं सत्यं मद्भाषितं शृणु । श्रीमद्वज्राय मां यच्छ शरणं मेऽन्यथानलः ॥ १३८ ॥ तदाग्रहात्ततः कोटिशतसंख्यवनैर्युताम् । सुतामादाय निर्मन्थनाथाभ्यर्णे ययौ च सः ॥ १३९ ॥ व्याजिज्ञपत्र नाथंयां नायते में सुता ह्यसौ रूपयो वन सम्पन्ना तदेवा प्रति गृह्यताम् ॥ १४ ॥ यथेच्छ दानभोगाभ्यामधिकंजी विता विधि, द्रविणगृह्यतामें तत्पादौ प्रक्षाल्यामिते ॥ १४१ ॥ महापरिज्ञाध्ययनादाचाराङ्गान्तरस्थितात् । श्रीवजेणोद्ध ताविद्या तदा गगनगामिनी ॥ १४४ ॥ अवृष्टेरन्यदा तन्त्राभूद्दुर्भिक्षमतिशयम् । सचराचरजीवानां कुर्वदुर्बीतलेऽधिकम् ॥ १४१ ॥ सीदन् संत्रः प्रभोः पार्श्वमाययौ रक्ष रक्ष नः । वदन्निति ततो वज्रप्रभुस्तन्निदधे हृदि ॥ १५० ॥ परं विस्तार्थं तत्रोपवेश्य संघ तदा मुदा । विद्ययाकाशगामिन्याचलद्वयोम्ना सुपर्णवत् ॥ १५१ ॥ तत्रशय्यातरोदू (दृ) रं गतस्तृणगवेषणे । अन्वागतो वदन्दीनः सोऽपि न्यस्तारिसूरिणा ॥ १५२ ॥ आयौ सुस्थ देशस्थामचिरेण महापुरीम् । बौद्धशासनपक्षीय नृपली कैरधिष्टिताम् ॥ १५३ ॥ सुखं तिष्ठति संत्रे च सुभिक्षाद्राजसौस्थ्यतः । सर्वपर्वोत्तमं पर्वाययौ पर्युषणाभिधम् ॥ १५४ ॥ राजा च प्रत्यनीकत्वास्कुसुमानि न्यषेधयत् । संघो व्यजिज्ञपद्वज्रं जिनाचचिन्तयार्दितः ॥ १५५ ॥ उत्पत्य तत आकाशे काशसंकाशकीर्तिभृत् । माहेश्वर्याः उपय' गान्नगर्याः कोविदार्यमा ॥ १५६ ॥ आरामस्थः पितुर्मित्रमारामिकगुणाग्रणीः । वज्रं च कुलसिंहाख्यो वीक्ष्य नत्वा च संजगौ ॥ १५७ ॥ प्र० च ४८६ Jain Education International For Private & Personal Use Only [ भगवान् माहवार की परम्परा www.jainelibrary.org
SR No.003211
Book TitleBhagwan Parshwanath ki Parampara ka Itihas Purvarddh 01
Original Sutra AuthorN/A
AuthorGyansundarvijay
PublisherRatnaprabhakar Gyan Pushpamala Falodi
Publication Year1943
Total Pages980
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy