SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ आचार्य सिद्धसूरि का जीवन ] [ ओसवाल संवत् ४५२ आचार्य जीवदेवसूरि को मालूम हुआ तो आपने ऐसी विद्या चलाई कि साधु तो व्याख्यान देता ही रहा किंतु उस योगी का आसन भूमि से चिपट गया । श्रतः वह उठने के लिये समरथ नहीं हुआ । उसने आचार्य श्री से क्षमा की याचना की अतः सूरिजी ने उसे मुक्त कर दिया | जीवदेवसूरि ने अपने साधु साध्वियों को उत्तर दिशा की ओर जाने की मनाई कर दी तथापि एक दिन दो साध्वियां उत्तर दिशा में थडिला के कारण चली गई। जब वे वापिस आ रही थी उस समय योगी तालाब की पाल पर बैठा हुआ था। उस दुष्ट चित्ताले योगी ने लघु साध्वी पर लम्बा हाथ कर ऐसा चूर्ण डाला कि साध्वी योगी के वश होकर वहां ही बैठ गई । वृद्ध साध्वी ने बहुत समझाई पर वह तो चूर्ण के कारण परवश थी । आखिर वृद्ध साध्वी ने जाकर जीवदेवसूरि से कहा । उन्होंने चार श्रावकों को बुला कर घास का एक पुतला बना कर दे दिया और उसका सब हाल कह सुनाया । श्रावकों ने उस घास धर्मदेवः श्रियां धर्मश्रेष्ठ तत्रास्ति विश्रुतः । साक्षादर्म इव न्यायार्जित द्रव्य प्रदानतः ॥ १० ॥ शीलभूस्तस्य कान्तास्ति नाम्ना शीलवतो यथा । आनन्दिवचसा नित्यं जीयन्ते चन्द्रचन्दनाः ॥ ११ ॥ तयोः पुत्रावुभावास्तां श्रेयः कर्मसु कर्मठौ । महीधर महीपालाभिवाभ्यां विश्रुताविति ॥ १२ ॥ तत्रास्ति जंगमं तीर्थं जिनदत्तः प्रभुः पुराः । संसार वारिधेः सेतुः केतुः कामाद्यरित्रजे ॥ ११ ॥ अन्यदा तं प्रभु नला भवोद्विमो महीवरः । बंधोविरह वैराग्यात् प्रार्थयज्जैन संगमम् ॥१६॥ योग्यं विज्ञाय तं तस्य पितरौ परिच्य च । प्रव्रज्यां प्रददौ सूरिरभाग्या लभ्यसेवनः ॥१७॥ महीपालस्तथा तस्य वन्धू राजगृहे पुरे । प्रापदिगम्बराचार्य ध्रुतकीर्तिमिति श्रुतम् ॥२१॥ प्रतिबोध्य व्रतं तस्य ददौ नाम च स प्रभुः । सुवर्गकीर्तिरिति तं निजांचा शिक्षयत्क्रियाम् ॥२२॥ श्रुतकीर्ति गुरुस्तस्यान्यदा विपदं ददौ । श्रीमत्प्रतिचकाया विद्यां च धरणाच्चिताम् ॥ २३ ॥ परकायाप्रवेशस्य कलां चासुलभां कलौ । भाग्यसिद्धां प्रभुः प्रदात्तादग्योगो हि तादृशः ॥ २४ ॥ आचार्यों किल सौयों श्वेताम्बर दिगम्बरौ । स्वस्वाचारं तथा तत्वविचारं प्रोचतुः स्फुटम् ॥३३॥ श्रीरासीलप्रभोः पारवें दीक्षाशिक्षाकमोदयः | जैनागमरहस्यानि जानन् गीतार्थतां ययौ ॥ ४५ ॥ अन्या योग्यं वन्धु पट्टे न्यवीविशत् । श्रीजीवदेव इत्याख्याविख्यातः सद्गुरुर्बभौ ॥४६॥ वाचकस्य रसज्ञां चास्तभ्यन् मौनवान् स च । अभूत्तदं (दि) गितैज्ञतं गुरुणा योगिकर्म तत् ॥ ५२ ॥ स्वशक्त्या वाचने शक स्वं विनेयं विधाय च । अमुंचसमये व्याख्यामव्याकुलमनाः प्रभुः ॥५३॥ पर्यस्तिका भूमावासन वज्रपत् । तस्थौ यथा तथा तस्य प्रस्तरेणेव निर्मितम् ॥ ५४ ॥ aalsarai कृत्वा करसंपुटयोजनम् । अलोकप्रणिपातेन महाशक्त े विमुंच माम् ॥ ५५ ॥ अपि श्रद्धाभिः कैश्चिद्विज्ञप्तः कृपया प्रभुः । मुक्तोऽगात्तन कः शक्तः कु'जरेणेक्षुभक्षणे ॥ ५६ ॥ प्रभुपेधयत्तत्र साधुसाध्वीकदम्बकम् । उदीच्यां दिशि गच्छन्तं स्वीकृतायां कुयोगिना ॥ ५७ ॥ धर्मकर्मनियोगेन साध्वीयुगमगात्ततः । तत्र कासारसेतौ च तिष्ठन् अब सन्मुखमागत्य लाघवाहाववाश्रयः । एकस्या मूर्ध्नि चूर्णच किंचिच्चिक्षेप तस्य सा पृष्ठतो गया पार्श्वे निविविशे त (त) तः । वृद्धयोक्ता न चायाति विक्कष्टं पूज्यलंघनम् ॥ ६० ॥ ततः कुशमयं तत्र पुत्रकं ते समार्पयत् । चतुर्णां श्रावकाणां च शिक्षित्वा तेप्यथो यथुः ||६२ || निर्गत्य च वहिचैत्याच्छिया तस्य कनिष्टकाम् । तत्पार्श्वगाः करं तस्य दहशुस्ते निरङ्गुलिम् ॥ ६३ ॥ तस्य योगी ददर्श च साधी न चेपा छेत्स्यामस्तव मस्तकम् । न जानासि परे स्वे वा शक्त्यंतरमचेतन् ॥ ६७ ॥ प्र०च० आचार्य जीवदेवरि ! Jain Education International For Private & Personal Use Only तत् ॥ ५८ ॥ निष्कृपः ॥ ५९ ॥ ४४९ www.jainelibrary.org
SR No.003211
Book TitleBhagwan Parshwanath ki Parampara ka Itihas Purvarddh 01
Original Sutra AuthorN/A
AuthorGyansundarvijay
PublisherRatnaprabhakar Gyan Pushpamala Falodi
Publication Year1943
Total Pages980
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy