SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ वि० पू० २८८ वर्ष ] [ भगवान् पार्श्वनाथ की परम्परा का इतिहास तथा दद्यात तेऽप्यूचुः । कुर्मएवंततोनृपः । तुष्टस्तान् प्रेषयामास । स्वस्थानं स्वभटानपि ॥ १६१ ॥ सत्तपस्त्रि समाचार । दक्षान्कृत्व यथाविधि । प्राहिणोन्नृपतिस्तत्र । बहूँस्तद्वेषधारिणः ॥ १६२ ॥ ते च तत्र गतास्तेषाँ । वदन्त्येवं पुरःस्थिताः । अस्माकमन्नपानादि । प्रदेयंविधिनामुना ॥ १६३ ॥ द्वि चत्वारि शता दोपौर्विशुद्धंयद्भवेपहि । तथैवकल्पतेऽस्माकंवस्त्रपात्रादिकिञ्चन ॥ १६४ ॥ आधाकर्मादयश्चामी, दोषा इत्थं भवन्ति भोः । तच्छुद्धमेव नः सर्वे, प्रदेय सर्व देव हि ॥ १६५॥ न चात्रार्थे वयं भूयो,भण्णिंष्यामः किमप्यहो । स्वबुद्धयास्वत एवोचैर्यतध्वं स्वामी तुष्टये ॥ १६६ ।। इत्यादिभिवचोमस्ते,तथा तासितादृढ़म् । कालेन जज्ञिरेऽनार्य, अप्पार्येभ्यो यथाधिकाः ॥ १६७ ॥ अन्येद्यश्च ततोराज्ञा, सूरयो भणितो यथा । साधवोऽन्ध्रादि देशेषु, किं न वो विहरन्त्यमी ॥ १६८॥ सूरिराह न ते साधु, समाचारं विजानते । राज्ञा चे दृश्यते तावत्, को दृशीतत् प्रतिक्रिया ॥ १६९ ॥ ततो राजापरोधेन, सूरिभिः केऽपि साधवः । प्रेषितो तस्तेषु ते पूर्व, वासानासितत्त्वतः ॥ १७० ॥ साधूनामन्नपान्नादि, सर्वदयी थोचितम् । नीत्या संपादयन्तिस्म, दर्शयन्तोऽति संभ्रमम् ॥ १७१ ॥ सूरीणमन्तिकेऽन्ये, घः साधव समुपागताः । उक्तवन्तो यथानायें, नाममात्रेण केवलम् ॥ १७२ ॥ वस्त्रान्नपानदानादि,व्यवहारेण ते पुनः ! आर्येभ्योऽभ्यधिका एव, प्रतिभान्ति सदैव नः ॥१७३ ॥ तस्मात् सम्पति राजेनाऽनायेदेशा अपिप्रभोः। विहारे योग्यताँ याता सर्वतोऽपि तस्वेिनाम् ॥ १७४ ॥ श्रुत्वैवं साधु वचन, माचार्य सुहस्तिनः । भूयोऽपि प्रेपयामासुर । न्यानन्याँ तपस्विनः ॥ १७५ ॥ ततस्ते भद्रका जातः, साधूना देशनाश्रुतेः । तत् प्रभृत्येव ते सर्वे, निशीथेऽपि यथोहितम् ॥ १७६ ॥ एवं सम्पति राजेन, यतिनाँ संप्रवर्तितः । विहारेऽनायदेशेषु, शासनोन्नतिमिच्छता ॥१७७ ॥ "नक्तत्वभाष्ये" समण भउ भाविएसु तेसुं देसेसुएसणा इहिं । सोहु सुहं विहारियाँ तेणते भद्दया जाया ॥ १७८ ॥ (निशीयचूर्णि) सारांश यह है कि अनार्य देशों में जैन धर्म का प्रचारार्थ सूरिजी के साधु गये थे वे अपने कार्य में अच्छी सफलता पा कर वापिस सुरिजी महाराज के चरणों में आये और वहां का सब हाल सूरिजी से निवेदन करते हुए कहते हैं कि पूज्यवर ! आप के यहां के आर्य तो केवल नाम मात्र के ही जैन एवं श्रावक हैं जब अनार्य देश वासियों की धर्म पर श्रद्धा और साधुओं प्रति भक्ति देखी जाय तो आपके आर्य किसी गिनती में भी नहीं आ सकते हैं । इत्यादि बात भी ठीक है कि नये मनुष्यों का उत्साह ऐसा ही होता है। इनके अलावा आचार्य हेमचन्द्रसरि अपने परिशिष्ट पर्व नामक ग्रन्थ में भी सम्राट सम्प्रति और आचार्य सुहस्तीसूरि का विस्तार से वर्णन किया है जिसको मैं यहां थोड़े से श्लोक उद्धृत कर देता हूँ कि "इतश्च सम्पतिनृपो ययावुज्जयिनी पुरीम्, कदापि क्कापितिष्टन्ति स्वभूमोहिमहीभुजः ॥२३॥ जीवंतस्वामिप्रतिमा रथयात्रों निरीक्षितुम् , आयातावन्यदावन्त्यां महागिरि सुहस्तिनो ॥२४॥ x Jain Edo Onternational For Private & Personal Use Only www.jainelibrary.org
SR No.003211
Book TitleBhagwan Parshwanath ki Parampara ka Itihas Purvarddh 01
Original Sutra AuthorN/A
AuthorGyansundarvijay
PublisherRatnaprabhakar Gyan Pushpamala Falodi
Publication Year1943
Total Pages980
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy