SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ वि० पू० ४०० वर्ष ] [ भगवान् पार्श्वनाथ की परम्परा का इतिहास एवं सूरिजी ने देवी के मन्दिर में जा कर उन पक्वान्नादि सात्विक पदार्थों को देवी के सामने रख दिया। और आचार्यश्री ने कहा कि लो देवी मैं आपको करड़-मरड़ ( लडू खाजा गुलराव) दिलाता हूँ। उस समय देवी एक कुमारिका के शरीर में अवतीर्ण होकर बोली कि हे प्रभो ! मैंने अन्य प्रकार के करड़-मरड़ की याचना की थी और आपने मुझे अन्य प्रकार के करड़-मरड़ दिलवाया । इस पर सूरिजी एकदा प्रोक्तं भो यूयं श्राद्धा तेषां देवीनों निर्दय चित्ताया महिष बाल्कटादि जीव वधास्थि भंग शब्द श्रवण कुतुहल प्रियया अविरताया रक्तांकित भूमितले आद्रिचर्मबद्ध वंदतमाले निष्ठुर जन सेवितं धर्मध्यान विद्यापके महाबीभत्स रौद्रे श्रीचामुण्डादेवीगृहे गंतुं न बुध्यने । इति आचार्य वचः श्रुत्वा ते प्रोचुः प्रभो युक्त मेतत् परं रौद्र देवी यदि छलिस्यामतदा सा कुटुम्बान मारयति । पुनराचार्यैः प्रोक्तं अहं रक्षां करिस्यामि । इत्याचार्य वाक्यं श्रुत्वा ते देवी गृह गमनात् स्थिताः । आचार्याणाम् प्रत्यक्षी भूय देव्या सकोप भित्युक्तं आचार्य मम सेवकान् मम देव गृह अगच्छ मानान् निवारणाय त्वं न भविष्यति । इत्युक्तत्वा गता देवी परं सातिशय काल भावात् महा प्रभावात् अनेक सुरकृत प्रातिहोर्ये आचार्य देवी न प्रभावति । एकदा छलं लब्ध्वा देव्या आचार्यस्य काल वेलायां किंचित् स्वाध्यायादि रहितस्य वामनेत्र भूरधिष्टिता वेदना जाता। आचार्य यावत् सावधानी भूय पीड़ायाः कारणं चिंततं तावत् देवी प्रत्यक्षी भूय । इति प्रोक्तं मया पीड़ा कृता । अहं स्वशक्तत्या त्वं स्फेटयिष्यामि । इति सा वष्टंभ । आचार्योक्तं श्रुत्वा सभयाकूतं सविनय प्रोक्तं भवादृशानां ऋषीणां विग्रहं विवोदा न युक्तः यदित्वं करड़-मरड़ ददासि तदाहं वेदना अपहरामि । आचन्द्रार्क त्वात् किंकरी भवामि । इति श्रुत्वा आचार्यः प्रोक्तं करड़-मरड़ दोययिष्योमि । इत्युक्ता गता देवी। प्रभाते श्रावका नामाकार्य तैः पक्वन्न खजकादि सुंडक द्वयं कर्पूर कुंकुमादि भोगश्च आनीय श्री चामुण्डादेवी देव गृहे श्रीरत्नप्रभाचार्यः श्रावकैः सार्धगतः। ततः श्रावकैः पार्थात् पूजा काराप्य वाम दक्षिणां हस्ताभ्यां पक्वन्न सुंडकादि चूर्ण याद्भः आचार्यैः प्रोक्तं देवी करड़मरई दत्तमास्ति । अतः परं ममोपासिकात्वं इति वचनानंतरं एव समीपस्य कुमारिका शरीरे आवेशः कृत ततः प्रोक्त प्रभो अन्य करड़-मरडं याचिंतं अन्य दत्तं । आचार्यः प्रोक्त त्वयावधो याचितः सतु लातुं दातुं न बुध्यते इत्यादि सिद्धांत वाक्यं कुमारी शरीरस्था श्रीसचिकादेवी सर्व लोक प्रत्यक्षं श्रीरत्नप्रभाचार्य प्रतिबोधिता । श्रीउपकेशपुरस्था श्रीमहावीर भक्ता कृता सम्यक्त्वधारिणी संजाता । अस्ता मांसं कुसुममपि रक्त नेच्छिति । कुमारिका शरीरे अवतीर्ण सती इति वक्ति भो मम सेवका यत्र उपकेशपुरस्थं स्वयंभूमहावीर विव पूजयति श्रीरत्नप्रभाचार्य उपसेवति भगवन् शिष्यं प्रशिष्यं वा सेवति तस्याहं तोषं गच्छामि । तस्य दुरितं दलयामि यस्य पूजा चित्त धारयामि । एतानि शरीरे अवतीर्णा सा कुमारी कथ्यताँ। श्रीसचिका देव्या वचनात् क्रमेण श्रुत्वा प्रचुरा जनाः श्रावकत्वं प्रतिपन्नाः। उपकेशगच्छ पदावलि पृष्ट wwwwwwwwwwwwwwwwwwww imanna Jain Education Ternational For Private & Personal Use Only www.jainelibrary.org
SR No.003211
Book TitleBhagwan Parshwanath ki Parampara ka Itihas Purvarddh 01
Original Sutra AuthorN/A
AuthorGyansundarvijay
PublisherRatnaprabhakar Gyan Pushpamala Falodi
Publication Year1943
Total Pages980
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy