SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आचार्य रत्नप्रभसूरि का जीवन ] [वि० पू० ४०० वर्ष जैसे मिट्टी के वरतन को बनाने में मिट्टी उपादान कारण और कुम्भकार निमित्त कारण है। यदि आप कहोगे कि ईश्वर उपादान कारण है क्योंकि सृष्टि ईश्वरमय है तो सृष्टि में भले बुरे, सुशील, व्यभिचारी, इगवान, निर्दय, साहूकार और चोर भी ईश्वर ही है ऐसा मानना पड़ेगा यदि कहो कि ईश्वर निमित्त आरोहस्व रथे पार्थ गांडीवंच कदे करु । निर्जितामेदिनीमन्ये, निर्ग्रन्था यदि सन्मुखे ।। ___महाभारत (तत्त्व निर्णयप्रसाद) स्पष्ट्वाशत्रुजयंतीर्थ, नत्वारैवतकाचलम् । स्नात्वा गजपदे कुण्डे, पुनर्जन्म न विद्यते ॥ परमात्मानमात्मानं, लसत्केवल निर्मलम् । निरंजन निराकारं ऋषभन्तु महाऋषिम् ।। स्कन्ध पुराण अकारादि हकारातं, मूर्दाघोरेफसंयुतम् ॥ नाद बिन्दु कलाक्रान्तं, चन्द्रमण्डल सन्निभम् ॥ एतद्द विपरंतत्त्वं, यो विजानाति तत्त्वतः । संसार बन्धनं छित्वा, स गच्छेत्परमांगतिम् ॥ दशभिभोंजितैर्विप्रः, यत्फलं जायते कृते । मुनरर्हत्सुभक्तस्य तत्फलं जायते फलो ॥ नागपुराण पद्मासनसमासीनः, श्याममूर्ति दिगम्बरः। नेमिनाथःसिवोथैवं नामचक्रेस्य वामनः । कलिकाले महाघोरे, सर्वपाप पणाशकः । दर्शनात्स्पर्शना देव, कोटियज्ञ फलप्रदः ।। प्रभासपुराण वामनेन रैवते, श्रीनेमिनाथाये, बलिबन्धन सामार्थ,तपस्तेपे वामनावतार आदित्य त्वमसि आदित्यासद आसीत् । अस्तभ्रादयाँ वृषभोतरिक्षं जमिमीते वरीमाणं । पृथिव्याः आसीत् विश्वा, भुवनानि सम्रविश्वे तानिवरुणस्यव्रतानि ॥ ऋग्वेद यति धामानि हविषा, यजन्तिता तें विश्वापरि । भूरस्तुयज्ञगयस्फानं प्ररणः सुवीरो वीरहा प्रचार सोमादुर्यात् ॥ समिद्धस्य परमहसोय, वन्देतवश्रियंवृषभोगम्भवा नसिममध्वरेष्विध्यस ऋग्वेद अहंता ये सुदानवो, नरोअसो मिसा स प्रयज्ञ । यज्ञियेभ्यो दिवो अर्चा मरुद्भयः ऋग्वेद अर्हन्विभर्षि सायकानि, धन्वार्हन्निष्कंयजतं । विश्वरूपम् अर्हनिदंदयसेविश्वंभवभुवं । ऋग्वेद दीर्घायुक्त्वा युवलायुर्वा शुभ जातायु ॐ रक्ष रक्ष अरिष्टनेमि स्वाहा । वामदेव शान्त्यर्थ मनुविधीयते सास्माकं अरिष्टनेमि स्वाहा ॥ ऋषभंपवित्रंपुरुहूतध्वरंयज्ञेषुयज्ञपरमपवित्रं, श्रुतधरंयज्ञप्रतिप्रधानंऋतुयजनपशुमिंद्र माहवेति स्वाहा।। x x ज्ञातारमिन्द्रंऋषभंवदन्ति, अतिचारमिन्द्रतमरिष्टनेमि, भवेभवे सुभवं सुपार्श्वमिन्द्र हवेतुशक्रं अजितंजिनेन्द्रं तवर्द्धमानं पुरुहूतमिंद्र स्वाहा ॥ दधातु दीर्घायुस्तत्वाय बलायवर्चसे, सुमजास्त्वाय रक्ष रक्ष रिष्टनमि स्वाहा ।। हदारएबके) अषम एव भगवान् ब्रह्मा, भगवताब्रह्मणास्वयमेवा। चीर्णानि ब्राह्माणितपासिच प्राप्तः परं पदम् ॥(मारण्यके) ॐ नमो अर्हतो ऋषभो ॐ ऋषभः पवित्रं पुरुहूत मध्वरं यज्ञेषु नग्न परमं माह संस्तुतं वर शत्रुजयतं पशुरिंद्र माहुरिति स्वाहा ।। ॐ ज्ञातारमिंद्रं वृषभं वदंति अमृतारमिंद्र हवे सुगतं सुपार्श्व. मिंद्र माहुरितिस्वा ॥ ॐ नग्न सुवीरं दिग्याससं ब्रह्म गर्भ सनातनं उवेमि वीरं पुरुषं महातमादित्य ऋग्वेद Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003211
Book TitleBhagwan Parshwanath ki Parampara ka Itihas Purvarddh 01
Original Sutra AuthorN/A
AuthorGyansundarvijay
PublisherRatnaprabhakar Gyan Pushpamala Falodi
Publication Year1943
Total Pages980
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy