SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ त्रिंशस्तम्भः । કુ दिपं गृहण २ | नैवेद्यं गृहाण २ । विघ्नं हर २ । दुरितं हर २ । शांतिं कुरु २। तुष्टिं कुरु २ । पुष्टिं कुरु २ । ऋद्धिं कुरु २। वृद्धिं कुरु २ | स्वाहा ॥” इति पुष्पगंधादिभिरिंद्रपूजनम् ॥ १ ॥ ॥ त्रपछंद सिकवृत्तपाठः ॥ बहिरंतरनंततेजसा विदधत्कारणकार्यसंगतिः ॥ जिनपूजन आशुशुक्षणे कुरु विप्रतिघातमंजसा ॥ १ ॥ ॥ इत्यग्निपूजनम् ॥ २ ॥ 64 77 ॥ ॐ अग्ने इह० शेषं पूर्ववत् ॥ ॥ वसंततिलका || दीप्तांजनप्रभतनो तनुसंनिकर्ष । वाहारिवाहनसमुडुरदंडपाणे ॥ सर्वत्र तुल्यकरणीय करस्थधर्म ॥ कीनाश नाशय विपद्विसरं क्षणेत्र ॥ १ ॥ 66 ॐ यम इह० शेषं पूर्ववत् ॥ " इति यमपूजनम् ॥ ३ ॥ ॥ आर्या ॥ राक्षसगणपरिवेष्टित चेष्टितमात्र प्रकाशहतशत्रो ॥ स्नात्रोत्सवेत्र निर्ऋते नाशय सर्वाणि दुःखानि ॥ १ ॥ “ ॥ ॐ निर्ऋते इह० शेषं पूर्ववत् ॥” इति निर्ऋतिपूजनम् ॥ ४ ॥ 66 ॥ स्रग्धरा ॥ कल्लोलानीतलोलाधिककिरणगणस्फीतरत्नप्रपंच । प्रोनिशोभं वरमकर महापृष्टदेशोक्तमानम् ॥ चचच्चीरिल्लिशृंगि प्रभृतिझषगणैरंचितं वारुणं नो । वर्ष्मच्छिद्यादपायं त्रिजगदधिपतेः स्नात्रसत्रे पवित्रे ॥ १ ॥ " ॥ ॐ वरुण इह० शेषं पूर्ववत् ॥” इति वरुणपूजनम् ॥ ५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003207
Book TitleTattvanirnaya Prasada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAmarchand P Parmar
Publication Year1902
Total Pages878
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy