SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ द्वादशस्तम्भः। (सूतउवाच) मंत्रान् वै योजयित्वा तु इहामुत्र च कर्मसु॥ तथा विश्वभुगिंद्रस्तु यज्ञं प्रावर्तयत् प्रभुः॥५॥ दैवतैः सह संहत्य सर्वसाधनसंवृतः॥ तस्याश्वमेधे वितते समाजग्मुर्महर्षयः॥६॥ यज्ञकर्मण्यवर्तत कर्मण्यग्रे तत्विजः॥ हूयमाने देवहोने अग्नौ बहुविधं हविः॥७॥ संप्रतीतेषु देवेषु सामगेषु च सुस्वरम् ॥ परिक्रांतेषु लघुषु अध्वर्युपुरुषेषु च॥८॥ आलब्धेषु च मध्ये तु तथा पशुगणेषु वै ॥ आहूतेषु च देवेषु यज्ञभुक्षु ततस्तदा॥९॥ यइंद्रियात्मका देवा यज्ञभागभुजस्तु ते॥ तान् यति तदा देवाः कल्पादिषु भवंति ये॥१०॥ अध्वर्युप्रैषकाले तु व्युत्थिता ऋषयस्तथा ॥ महर्षयश्च तान् दृष्ट्वा दीनान् पशुगणांस्तदा।। विश्वभुजं ते त्वपृच्छन् कथं यज्ञविधिस्तथ॥११॥ अधर्मो बलवानेष हिंसाधर्मेप्सया तव ॥ नवः पशुविधिस्त्विष्टस्तव यज्ञे सुरोत्तम ॥१२॥ अधर्मो धर्मघाताय प्रारब्धः पशुभिस्त्वया॥ नायं धर्मो ह्यधर्मोयं न हिंसाधर्म उच्यते॥ आगमेन भवानू धर्म प्रकरोतु यदीच्छति॥१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003207
Book TitleTattvanirnaya Prasada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAmarchand P Parmar
Publication Year1902
Total Pages878
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy