SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ २५६ तत्त्वनिर्णयप्रासाद ॥ अथप्रथमा ॥ प्र पर्वतानामुशती उपस्थादश्च इव विपिते हासमाने । तरी रिहाणे विपाट्छुतुद्री पयसा जवेते ॥१॥ ॥ अथद्वितीया ॥ इन्द्रेषिते प्रसवं भिक्षमाणे अच्छा समुद्रं रथ्येव याथः । समाराणे ऊर्मिभिः पिन्व॑माने अन्या वामन्यामप्येति शुभ्रे॥२॥ - ॥अथतृतीया ॥ अच्छा सिन्धुं मातृतमामयासं विपाशमुर्वी सुभगोमगन्म। वत्समिव मातरा संरिहाणे समानं योनिमर्नु संचरन्ती ॥३॥ ॥अथचतुर्थी॥ एना वयं पयसा पिन्व॑माना अनु योनि देवकृतं चरन्तीः । न वर्तवे प्रसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति ॥४॥ ॥अथपंचमी॥ रमध्वं मे वर्चसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः । प्र सिन्धुमच्छा वृहती मनीषावस्युरवे कुशिकस्य सूनुः॥५॥१२॥ ॥अथषष्ठी ॥ इन्द्रों अस्माँ अरदह बाहुरपाहन्वृत्रं परिधिं नदीनाम् । देवोंनयत्सविता सुपाणिस्तस्य वयं प्रसवे याम उर्वीः॥६॥ ॥अथसप्तमी॥ प्रवाच्यं शश्वधा वीर्य तदिन्द्रस्य कर्म यदहिं विटश्चत्। वि वत्रंण परिषदो जघानायन्नापोयनमिच्छमानाः ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003207
Book TitleTattvanirnaya Prasada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAmarchand P Parmar
Publication Year1902
Total Pages878
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy