SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ द्वितीयस्तम्भः । ६९ उसको भीतर जाते हुए मैंने नहीं देखा था, वह शिवजीने मार डाला. उसको मारकर मुझसे क्रोधपूर्वक कहने लगे कि तुम द्वारपर सावधान नहीं रहते हो इस हेतुसे मैं अब सबकी चौकसी करता हूं, सो तुझको भीतर नहीं जाने दूंगा, तू शीघ्रही उलटी चली जा. इति श्रीमत्स्यपुराणभाषाटीकायां षट्पञ्चाशदधिकशततमोऽध्यायः ॥१५६॥ ॥ वीरक उवाच ॥ एवमुक्ता गिरिसुता माता मे स्नेहवत्सला ॥ प्रवेशं लभते नान्या नारी कमललोचने ! ॥ १ ॥ इत्युक्ता तु तदा देवी चिंतयामास चेतसा ॥ न सा नारीति दैत्योसौ वायुर्मे यामभाषत ॥ २ ॥ वृथैव वीरकः शप्तो मया क्रोधपरीतया ॥ अकार्य क्रियते मूढैः प्रायः क्रोधसमीरितैः ॥ ३ ॥ क्रोधेन नश्यते कीर्तिः क्रोधो हन्ति स्थिरां श्रियम् ॥ अपरिछिन्नतत्त्वार्था पत्र शापितवत्यहम् ॥ ४ ॥ विपरीतार्थबुद्धीनां सुलभो विपदोदयः ॥ संचिन्त्येवमुवाचेदं वीरकं प्रति शैलजा ॥ ५ ॥ लज्जासज्जविकारेण वदनेनाम्बुजत्विषा || ॥ देव्युवाच ॥ अहं वीरक! ते माता मा तेऽस्तु मनसो भ्रमः ॥ ६ ॥ शंकरस्यास्मि दयिता सुता तु हिमभूभृतः ॥ मम गात्रछविभ्रान्त्या मा शङ्कां पुत्र ! भावय ॥ ७ ॥ तुष्टेन गौरता दत्ता ममेयं पद्मजन्मना ॥ मया शप्तस्यविदिते वृत्तान्ते दैत्यनिर्मिते ॥ ८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003207
Book TitleTattvanirnaya Prasada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAmarchand P Parmar
Publication Year1902
Total Pages878
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy