SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ( ९ ) सुधासोदरवाज्ज्योत्स्ना, निर्मलीकृतदिङ्मुखः । मृगलमा तमः शान्त्यै, शांतिनाथजिनोऽस्तु वः ॥ १८ ॥ श्रीकुंथुनाथ भगवान्, सनाथोऽतिशयर्द्धिभिः । सुरासुरनृनाथाना, मेकनाथोऽस्तु वः श्रिये ॥ १६ ॥ अरनाथस्तु भगवाँ, अतुर्थारनभोरविः । चतुर्थ पुरुषार्थश्री विलासं वितनोतु वः ॥ २० ॥ सुरासुरनराधीश, मयूरनववारिदम् । कर्मद्र्न्मूलने हस्ति-पल्लं मल्लीमभिष्टुमः ॥ २१ ॥ जगन्महामोहनिद्रा, - प्रत्यूषसमयोपमम् । - मुनिसुव्रतनाथस्य, देशनावचनं स्तुमः || २२ | लुठन्तो नमतां मूर्धिन, निर्मली कारकारणम् । वारि सवा इव नमेः, पांत पादनखांशवः ॥ २३ ॥ यदुवंशसमुद्रेन्दुः कर्म कक्षहुताशनः । अरिष्टनेमिर्भगवान्, भूयाद्वोऽरिष्टनाशनः ॥ २४ ॥ -कमठे धरणेन्द्रे च, स्वोचितं कर्म कुर्वति । प्रभुस्तुन्यमनोवृत्तिः, पार्श्वनाथः श्रियेऽस्तु वः ।। २५ ।। श्रीमते वीरनाथाय, सनाथायाद्भुतश्रिया । महानन्दसरोराज, मरालायाईते नमः ॥ २६ ॥ कृतापराधेऽपि जने, कृपामन्थरतारयोः । ईषद्भाष्यार्द्रयो भद्रं, श्री वीर जिननेत्रयोः ॥ २७ ॥ Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.003204
Book TitleMurtipooja ka Prachin Itihas
Original Sutra AuthorN/A
AuthorGyansundarvijay
PublisherRatna Prabhakar Gyan Pushpmala
Publication Year1936
Total Pages576
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy