SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ श्रमण कथाएँ १६१ उत्तराध्ययन केण अब्भाहओ लोगो? केण वा परिवारिओ? का वा अमोहा वुत्ता ? जाया ! चिंतावरो हुमि ॥२२॥ मच्चुणाऽब्भाहओ लोगो, जराए परिवारिओ। अमोहा रयणी वुत्ता, एवं ताय ! वियाणह ॥२३॥ जा जा वच्चइ रयणी, न सा पडिनियत्तई। अहम्म कुणमाणस्स, अफला जन्ति राइओ ॥२४॥ महाभारत कथमभ्याहतो लोकः, केन वा परिवारितः। अमोघाः काः पतन्तीह, किं नु भीषयसीव माम् ॥८॥ मृत्युनाभ्याहतो लोको, जरया परिवारितः। अहोरात्राः पतन्त्येते, ननु कस्मान्न बुध्यसे ।।६॥ जा जा वच्चइ रयणी, न सा पडिनियत्तई। धम्मं च कुणमाणस्स, सफला जन्ति राइओ ॥२५॥ अमोघा रात्रयश्चापि नित्यमायान्ति यान्ति च । यदाहमेतज्जानामि, न मृत्युस्तिष्ठतीति ह। सोऽहं कथं प्रतीक्षिध्ये, जालेनापिहितश्चरन् ।।१०॥ राव्यां रात्र्यां व्यतीतायामायुरल्पतरं यदा। गाधोदके मत्स्य इव, सुखं विन्देत कस्तदा ॥११॥ तदैव वन्यं दिवसमिति, विद्याद् विचक्षणः। अनवाप्तेषु कामेषु, मृत्युरभ्येति मानवम् ॥१२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003190
Book TitleJain Katha Sahitya ki Vikas Yatra
Original Sutra AuthorN/A
AuthorDevendramuni
PublisherTarak Guru Jain Granthalay
Publication Year1989
Total Pages454
LanguageHindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy