SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १६० जैन कथा साहित्य की विकास यात्रा उत्तराध्ययन हस्तिपालक जातक हिय्यो ति हिय्यो ति, पोसो परेति (परिहायति)। अनागतं नेतं अत्थोतिजत्वा, उपन्न छन्दं को नुपदेय्य धीरो ॥१२॥ धणं पभूयं सह इत्थियाहि; सयणा तहा कामगुणा पगामा। तवं कए तप्पइ जस्स लोगो, तं सव्व साहीणमिहेव तुब्भं ॥१६।। महाभारत धणेण किं धम्मधुराहिगारे, नैतादृशं ब्राह्मणस्यास्ति वित्त, सयणेण वा कामगुणेहि चेव । यथैकता समता सत्यता च । समणा भविस्सामु गुणोहधारी, शीलं स्थितिर्दण्डनिधानमार्जवं, बहिविहारा अभिगम्म भिक्खं ॥१७॥ ततस्ततश्चोपरमः क्रियाभ्यः ॥३७॥ किं ते धनैर्बान्धवैर्वापि किं ते, किं ते दारैर्ब्राह्मण यो मरिष्यसि । आत्मानमन्विच्छ गुहां प्रविष्ट, पितामहास्ते क्व गताः पिता च ।३८॥ हस्तिपाल जातक जहा वयं धम्ममजाणमाणा, अयं पुरे लुद्द अकासि कम्म, पावं पुरा कम्ममकासि मोहा।। स्वाय गहीतो, न हि मोक्ख इतोमे । ओरुज्झमाणा परिरक्खियन्ता, ओरुधिया नं परिरक्खिस्सामि, तं नेव भुज्जो वि समायरामो ॥२०॥ मायं पून लुट्ट अकासि कम्मं ॥१०॥ महाभारत अब्भाहयंमि लोगंमि, एवमभ्याहते लोके, सव्वओ परिवारिए। समन्तात् परिवारिते। अमोहाहिं पडन्तीहि, अमोघासु पतन्तीषु, गिहंसि न रई लभे ॥२१॥ कि धीर इव भाषसे ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003190
Book TitleJain Katha Sahitya ki Vikas Yatra
Original Sutra AuthorN/A
AuthorDevendramuni
PublisherTarak Guru Jain Granthalay
Publication Year1989
Total Pages454
LanguageHindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy