SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ श्रमण कथाएँ १८६ उत्तराध्ययन महाभारत आत्मन्येवात्मना जात, आत्मनिष्ठोऽप्रजोऽपि वा। आत्मन्येव भविष्यामि, न मां तारयति प्रजा ।।३६।। हस्तिपाल जातक वेदा न सच्चा न च वित्तलाभो, न पुत्तलाभेन जर विहन्ति । गन्धे रसे मुच्चनं आहुसन्तो, सकम्मुना होति फलूपपत्ति ।।५।। खणमेत्तसोक्खा बहुकालदुक्खा, गवं न नटुं पुरिसो यथा वने, पगामदावखा अणिगामसोक्खा। परियेसति राज अपस्समानो। संसारमोक्खस्स विपक्खभूया, एवं नो एसुकारी मं अत्थो, खाणी अणत्थाण उ कामभोगा ।१३। सो हं कथं न गवेस्सेय्य राज ।।११॥ महाभारत इमं च मे अस्थि इमं च नत्थि, इदं कृतमिदं कार्यइमं च मे किच्चं इमं अकिच्चं । मिदमन्यत् कृताकृतम् । तं एवमेवं लालप्पमाणं, एवमीहासुखासक्त हरा हरंति त्ति कहं पमाए ? ॥१५॥ कृतान्तः कुरुते वशे ॥२०॥ कृतानां फलमप्राप्तं, कर्मणां कर्मसंज्ञितम् । क्षेत्रापणगृहासक्त, मृत्युरादाय गच्छति ॥२१॥ दुर्बलं बलवन्तं च, शूर-भीरु जडं कविम् । अप्राप्तं सर्वकामार्थान्, मृत्युरादाय गच्छति ॥२२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003190
Book TitleJain Katha Sahitya ki Vikas Yatra
Original Sutra AuthorN/A
AuthorDevendramuni
PublisherTarak Guru Jain Granthalay
Publication Year1989
Total Pages454
LanguageHindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy