SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १८८ जैन कथा साहित्य की विकास यात्रा उत्तराध्ययन (अध्ययन १४ ) जाई जरामच्चुभयाभिभूया, दुःखं बहिं विहाराभिनिविट्ठचित्ता । संसारचक्कस विमोक्षणट्ठा, दट्ठूण ते कामगुणे विरत्ता ||४|| किं स्वस्थ महाभारत (शान्ति० अ० १७५) मृत्युर्जरा च व्याधिश्च, चानेककारणम् । यदा देहे, तिष्ठसि ॥२३॥ अनुषक्तं अहिज्ज वेए परिविस्स विप्पे, पुत्ते पडिट्ठप्प गिहंसि जाया । भोच्चाण भोए सह इत्थियाहि, आरण्णग्गा होह मुणी पसत्था ॥ ६ इव वेदानधीत्य ब्रह्मचर्येण पुत्र, पुत्रानिच्छेत् पावनार्थं पितॄणाम् । अग्नीनाधाय विधिवच्चेष्टयज्ञो वनं प्रविश्याथ मुनिर्बुभूषेतु ॥ ६॥ ॥ हस्तिपाल जातक (सं० ५०६ ) अधिच्च वेदे परियेस वित्तं, पुत्ते गेहे तात पतिट्ठपेत्वा । गन्धे रसे पच्चनुभुत्व सब्बं अरज्जं साधु, मुनि सो पसत्थो |४| वेया अहीया न भवन्ति ताणं, भुत्ता दिया निन्ति तमं तमेणं । जायाय पुत्तान हवन्ति ताणं, को नाम ते अणुमन्नेज्ज एयं ॥ १२ ॥ Jain Education International महाभारत मोहेन हि समाविष्टः पुत्रदारार्थमुद्यतः । कृत्वा कार्यमकार्यं वा, पुष्टिमेषां प्रयच्छति ॥ १७॥ तं पुत्रपशुसम्पन्न, व्यासक्तमनसं नरम् । सुप्तं व्याघ्रो मृगमिव, मृत्युरादाय गच्छति ॥ १८ ॥ मृत्योर्वा मुखमेतद् वै, या ग्रामे बसतो रतिः । देवानामेष वै गोष्ठो, दरण्यमिति श्रुतिः ॥ २५॥ निबन्धनी रज्जुरेषा, या ग्रामे वसतो रतिः । छितां सुकृतो यान्ति, नैना छिन्दन्ति दुष्कृतः ॥ २६॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003190
Book TitleJain Katha Sahitya ki Vikas Yatra
Original Sutra AuthorN/A
AuthorDevendramuni
PublisherTarak Guru Jain Granthalay
Publication Year1989
Total Pages454
LanguageHindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy