SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १७८ जैन कथा साहित्य की विकास यात्रा वियरिज्जइ खज्जइ भज्जई य, अन्नं तव इदं पकतं यसस्सि अन्नं पभूयं भवयाणमेयं । तं खञ्जरे मुञ्जरे पिय्यरे च । जाणाहि मे जायणजीविणु त्ति, जानासि त्वं परदत्तूपजीवि, सेसावसेसं लभऊ तवस्सी ॥१०॥ उत्तिट्ठथ पिण्डं लभतं सपाको ॥२॥ उवक्खडंभोयण माहणाणं, अन्नं मम इदं पकतं ब्राह्मणानं, अत्तट्ठियं सिद्ध मिहेगपक्खं । अत्तत्थाय सद्दहतो मम इदं । न ऊ वयं एरिसमन्नपाणं, अपेहि एत्थ, किं दुधट्ठितोसि, दाहामु तुझं किमिहं ठिओसि ॥११॥ न मा दिसा तुहं ददन्तिजम्म ।।३।। थलेसु बीयाइ ववन्ति कासगा, थले च निन्ने च वपन्ति बीजं, तहेव निन्नेसू य आससाए। अनूपखेते फलं आसनाना । एयाए सद्धाए दलाह मज्झं, एताय सद्धाय ददाहि दानं, आराहए पुण्ण मिणं खु खेत्तं ।।१२।। अप्पेव आराधये दक्खिणेय्ये ॥४॥ खेत्ताणि अम्हं विइयाणि लोए, खेत्तानि मय्हं विदितानि लोके, जहिं पकिण्णा विरुहन्ति पुण्णा। येसाहं बीजानि पतिपेमि । जे माहणा जाइविज्जोववेया, ये ब्राह्मणा जाति मन्तूपपन्ना, ताइं तु खेत्ताई सुपेसलाई ॥१३।। तानीधि खेत्तानि सुपेसलानि ॥५॥ कोहो य माणो य वहो य जेसि, जाति मदे च अतिमानिता च, मोसं अदत्तं च परिग्गहं च। लोभो च दोसो च मदों च मोहो। ते माहणा जाइविज्जा विहूणा, एते अगुणा येसुव सन्ति सब्बे ताइं तु खेत्ताइं सुपावयाई ।।१४।। तानीध खेत्तानि अपेसलानि ॥६॥ तुब्भेत्थ भो भारधरा गिराणं, जाति मदो च अतिमानिता च, अटुं न जाणाह अहिज्ज वेए। लोभो च दोसो च मदो च मोहो उच्चावयाइं मुणिणो चरन्ति, एते अगुणा येसु न सन्ति सव्वे, ताइं तु खेत्ताई सुपेसलाई ॥१५॥ तानीध खेत्तानि सुपेसलानि ।।७।। के एत्थ खत्ता उवजोइया वा, अज्झावया वा सह खण्डिएहि । एयं दण्डेण फलेण हन्ता, कण्ठम्मि घेत्तूण खलेज्ज जो णं ॥१८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003190
Book TitleJain Katha Sahitya ki Vikas Yatra
Original Sutra AuthorN/A
AuthorDevendramuni
PublisherTarak Guru Jain Granthalay
Publication Year1989
Total Pages454
LanguageHindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy