SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १४४ तीर्थकर जीवन विष्णु पुराण८४, गरुडपुराण२८५, ब्रह्मपुराण२८६, मार्कण्डेय पुराण२८७, बाराह पुराण, स्कन्ध पुराण८९, लिङ्ग पुराण, शिवपुराण, विश्वकोष२१२ प्रभृति ग्रन्थों के उद्धरणों के प्रकाश में भी यह २८४. ऋषभाद् भरतो जज्ञे ज्येष्ठः पुत्रशताग्रजः । ततश्च भारतं वर्षमेतल्लोकेषु गीयते ॥ -विष्णुपुराण अंश २, अध्या० १ श्लो० ३२ २८५. गरुडपुराण, अध्याय १, श्लो० १३ २८६. सोऽभिषिच्यर्षभः पुत्रं महाप्रावाज्यमास्थितः । हिमाह्वयं दक्षिणं वर्ष तस्य नाम्ना विदुबुधाः ।। -ब्रह्माण्ड० अ० १४; श्लो० ६१ २८७. अग्निन्ध्रसूनो भेस्तु ऋषभोऽभूत् सुतो द्विजः । ऋषभाद् भरतो जज्ञे वीरः पुत्रशताद् वरः ।। सोऽभिषिच्यर्षभः पुत्रं महाप्रावाज्यमास्थितः । तपस्तेपे महाभागः पुलहाश्रमसंशयः ॥ हिमाह्वयं दक्षिणं वर्ष भरताय पिता ददौ । तस्मात्त भारतं वर्ष तस्य नाम्ना महात्मनः ।। -मार्कण्डेय पुराण ६३।३८-४० २८८. हेमाद्र'दक्षिणं वर्ष महद् भारतं नाम शशास । -वाराह पुराण अध्याय० ७४ २८६. तस्य नाम्ना त्विदं वर्ष भारतं चेति कीयते । -स्कन्ध पुराण अध्या० ३७, श्लो० ५७ २६०. तस्मात्त भारतं वर्ष तस्य नाम्ना विदुबुधाः । ---लिग पुराण, अध्याय ४७, श्लो० २४ २६१. तत्रापि भरते ज्येष्ठे खण्डेऽस्मिन् स्पृहलीयके । तन्नामा चैव विख्यातं खण्डं च भारतं तदा ।। -शिव पुराण, अध्या० ५२ २६२. नाभि के पुत्र ऋषभ और उनके पुत्र भरत थे । भरत ने धर्मानुसार जिस वर्ष का शासन किया उनके नामानुसार वही भारतवर्ष कहलाया। -हिन्दी विश्वकोष Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003187
Book TitleRishabhdev Ek Parishilan
Original Sutra AuthorN/A
AuthorDevendramuni
PublisherSanmati Gyan Pith Agra
Publication Year1967
Total Pages194
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy